________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
MANORARIORSammeHEIROMPTORImmaNamommvonetapmananemune
१६६
manuncuammamavammame
w omen
सटीकतार्किकरक्षायाम् साधारणः अनेकाऽसाधारणः । अनेको धर्मः एकस्यैवासाधारणा धर्म इति यावत् । विमतिर्वादिविप्रतिपत्तिः । एतस्मात् कारणत्रयात् परस्परविरुद्धारीप्यविशेषस्मरणसापेक्षादन्यतरकोटिनिर्णायकप्रमाणवैधुर्य सति यथायथं संशयो भवति । तत्रादयो यथा হালুষাঙ্খাদ্যনালিল হয় দুলা ননি। লিনী আম্মা জুগ্রিমী লিলিत्या वेति । तृतीयस्तु भौतिकाहारिकत्वेन सांख्यवैशेषिकविप्रतिपत्तेः किंप्रकृतीनीन्द्रिया(गीति । - इति षष्ठीसमासे पूर्वाभेदेन पोनरुत्यादश्रुतसम्बन्धलक्षणाषाच निषादस्थपतिवत् कर्मधारय एवेति व्याचष्टे । अनेकोऽसाधारण इति । सामर्थ्यलभ्यं धर्मिणमाह । एकस्यैवेति । एवं पदार्थ मुत्तवा कारणान्तराणि समुचिन्वन वाक्यार्थमाह । एतस्मादिति । विरुद्धारोप्यविशेषः स्थाणुत्वपुरुषत्वनित्यत्वानित्यत्वादयः तेषां स्मरणमित्यग्रहणस्याप्युपलक्षणम् । निर्णायकप्रमाणं वक्रकोटरादिशिरःपाण्यादिबन्धवत्त्वादिति अनित्यव्यावृत्तनिरवयवत्वादिधर्मकस्याकाशादेनित्यत्वं दृएं तथा नित्यव्यावृत्तसावयवत्वादिधर्मकस्य घणुकादेरनित्यत्वं च दृष्टम् गन्धस्तूभयव्यावृत्तधर्मत्वाकुभयरूपतां पृथिव्याः सम्पादयन् नित्यानित्या वेत्यनवधारणज्ञानं कोटीत्यर्थः । भौतिकानीति वैशेषिकाः । आहङ्कारिकाणीति सांख्याः । ननु यथा संख्यं पाठक्रमादर्थक्रमस्य बलीयस्त्वादिति विप्रतिपत्ते
(१) किंप्रकृतिकानीन्द्रिया-पा. B पुः ।
PariwmmelaunAMIN
ETIO
N ARSANDHEIRMALANORMONaparternamINGERONTENTARVamanimum
For Private and Personal Use Only