________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
MIRMIRRORMINISATIONAMORNINRNORINAAROHARoomurvatoreonmentaronmensaciwomanwwwmaavaniantarwasnawaneerionawwarosamooperawanpion
संशयनरूपणम् ।
RESPICIPESORTESEREDoAERAMITABHARASAIRASIBABEEReserelam
R
EURSHITAURUpagainiDITA
RASSERIFIm maamanatedkareena
खामान्यान्येव भूयांसि गुणावयवकर्मणाम् । भिन्नप्रधानसामान्यवर्ति सादृश्यमुच्यते॥ इति ॥५४॥
एवं प्रमेयप्रसङ्गात् पदार्थषटू लक्षयित्वा प्रकृसमेवानुक्रम्य १) संशयलक्षणमाह । संशयः कथितो ज्ञानमवधारणवर्जितम् ।
লঘাম যা : হাই জানি।
सामग्रीभेदेन संशयविध्यमाह। समानानेकधमाभ्यां विमतेश्च तदडवः ॥ ५५ ॥
স্বলজ্বলন্সল ফলাখাৰী। অলঃ স্বঃ सामान्यानीति । गोसहशोर गवय इत्यत्र यानि गवि गुणावयवकर्मसामान्यानि तान्येव भूयांसि गवये दृश्यमानानि गोसादृश्यमित्युत्तमित्यर्थः । नन्वेतद्वान्तरे ऽपि समानमत आह। भिन्नति । भिन्नं गोत्वादन्यत् प्रधानसामान्य गवयत्वरूपं यस्य पिण्डस्य तस्मिन् वर्तमानमित्यर्थः । इति प्रमेयपदार्थः ॥ ५४ ॥
ननु षट्पदार्थनिरूपणानन्तर्य कथं संशयस्य प्रमेयानन्तरोहित्येत्याशझ्याह । एवं प्रमेयेति । _ अवधारणजितमित्यस्यार्थमाह । अनवधारणात्मक
m peace
masta
Doordinatopanismammscom
w
wwsaganganagargam
ननूत्तरा? कारणभेदकथनस्य किं प्रयोजनमत आह । सामग्रीति।
इन्धान्ते श्रुतस्य धर्मशब्दस्य प्रत्येकसम्बन्धनासङ्ग्रह व्याचष्टे । समानधर्म इति । अनेकधर्म इत्यत्रानेकेषां धर्म
(१) मेधोपसङ्कभ्य-पा• B घुः ।
MPERIMERRIERREattaMEANINGamepmmm
m mmmmmmmmmmsvaamanamasteReseawanamanensatee
I
SODemanawaRVASNA
For Private and Personal Use Only