________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
Moanaamanamamaee
o amenommmmmmarawasamANERIHARImawe
S
SESINDHITENINwURNIMamaesxenadeenetes
१६४
सटीकताकिकरक्षायाम तदेतद्वयं वार्तम् (१) । विशेषसमवाययाः समीলা)। স্থানিনি হাসানু। संख्याया गुणगणनायामन्तभावात् सामान्य एव सादृश्यस्यान्तीवाच्छ । यथाहुः। नित्या च जातिवत् प्रत्येकपरिसमाप्तिशक्तिवत् स्वातिरिक्तसप्तपदार्थवृत्तिरपेक्षावुद्धिव्यङ्गया उत्पादविनाशा तु शक्तिवदेव तत्समवायानामेव न सख्याया इति । सादृश्यं तु सदृशबुद्धिवेद्यं द्रव्यगुणकर्मवृत्तित्वात् ततोन्यदनुवृत्तिबुद्ध्यविषयत्वादसम्बन्धरूपत्वाच समवायातिरिक्तं पृथगेवेति तेषां मतम् । अत्र सादृश्यादय इत्यादिशब्दःप्रामादिकः अधृपदार्थवादिभिस्तैः शत्तयादित्रयादन्यस्यादिशब्दग्राह्यत्यानभिधानात् यथोक्तं प्रमेयपरायणे द्रव्यगुणकर्मसामान्यशक्तिसङ्ख्यासादृश्यसमवाया अधौ पदार्था इति। तथाग्रेलरग्रन्थे तावत एव पार्थक्यनिरासाचेस्थास्तां तावत् ॥
. तदिदं मतव्यमयुक्तमित्याह । तदेतदिति । वार्त फल्गु निःसारमयुक्तमिति यावत्। वार्ता फल्गुन्यरोगे चेत्यमरः । तत्र न्यूनत्वशक्षा दत्तोत्तरेत्याह । विशेषेति । आधिक्यशङ्कां च सङ्कोचयति । स्वरूपेति । मृदादिकारणस्वरूपसहकारिसाकल्यातिरिक्तशक्तिपदार्थसद्भावे प्रमाणाभाव इत्यर्थः । सङ्ख्यामा इति द्रव्यगताया इति शेषः । गुणादिगतत्वारोपितेति भावः ।
(१) अयुक्तम्-पा• B पु.। (२) सर्धितत्वात-पा• B पुः ।
Ra
m
aARomanालाsammaanasammINDORRIDORAVINTATURDammammeena
For Private and Personal Use Only