________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१६०
सटीकताळिकरक्षायाम
concernamaneetammanaanama
दासः(१) । स्वरूपसन्त इति सत्तासमवायेन सतां द्रव्यगुणकर्मणामिति । समानजातीयाः समानगुणकाः परमाणावा मुक्तात्मानश्च परस्परव्यावर्तकधर्मसमवायिनः द्रव्यत्वाद् घटवदित्यनुमानाद् विशेषसिद्धिरिति ॥
লাঙ্গল গল ।
समवायस्तु सम्बन्धो नित्यः स्यादेक एव | सः(२) ॥ ५३ ॥
नित्य इति संयोगादेयंदासः । सम्बन्ध इति नित्याकाशादेः । न च नित्यविभूनां संयोगैरतिव्याप्तिः संयोगहेतूनामन्यतरकमाभयकर्मणामसम्भवेन तेषां एकद्रव्या इत्यादि । विप्रतिपन्नत्वाद् विशेषसद्भावे प्रमाण चाह । समानजातीया इत्यादिना । अन्न पक्षाविशेषणैः जात्यादिना अर्थान्तरत्वनिरासः । एतेन व्यावर्तकधर्ममानसिद्धौ ते च सम्प्रतिपन्नजात्यादिव्यतिरिक्ताः तदात्मकत्वे बाधकोपपन्नधर्मत्वाद् व्यतिरेकेण जात्यादिधर्मवदिति परिशेषाद् विशेषसिद्धिरित्यर्थः ।।
अथ परिशेषात्(३) समवायो लक्ष्यत इत्याह । समवायस्त्विति। विभवो नित्यसंयुक्ताः। कदाचिन्न विभज्यन्ते चेति केचित् । तथा च तेष्वतिव्याप्तिरित्याशय तेषामेवाभावान्नैष दोष इत्याह । न चेति । संयोगाभावे कारणमाह । संयोगहेतूनामिति । तदसम्भवश्च तेषां
(१) व्यवच्छेदः-पा• B घुः । (२) एव तु-पा• A पु. । (३) अथार्थान्तरत्वपरिशेषात-पा• F पुः ।
m
५७४
For Private and Personal Use Only