________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
raheedonsatanADURINEERINGTOURINusasartaNRNERealanavaNMATIODIMRANIOINOMPARINEETITUDEnerussNIMAL
लाय म
तनिरूपणम् ।
Someonsteactical
জন্ধু ও শু সুমি লালু। জঙ্গল গ্রাঙ্খা লা! অজ্ঞা অন্যান্যলীলাৰঃ জালালা - अात्मा तर्क इति ॥ ३ ॥ 55 | জিন নঃ অলকা ললিআ ল মনি बाढमित्याह । प्रत्यक्षादेः प्रमाणस्य तानुग्राहका भवेत् ॥ ४॥ | নলিয়নুল লাফালালুজ্জনা तत्त्वाध्यवसायः फलं न तु स्वतः(१) अनिष्टप्रसबोधनमित्यर्थः । इत्थम्भावशब्दार्थ व्यनक्ति। तदुपलक्षित इतीति । एतेन प्रमाणप्रवृत्त्युपयोगिव्यापारवत्त्वात् प्रमाणा तर्क इत्युक्त भवति । नन्वनिप्रसङ्गस्तक इत्युक्तम् तत्कथं मूहस्तर्क इत्युच्यत इत्याशयाह । ऊहशब्देनेति । ऊहप्रसङ्गयोः पर्यायवादित्यर्थः । तदेव कुत इत्यत आह । यथाहुरिति । शब्दार्थनिर्णये वृद्धव्यवहार एव प्रमाणमिति भावः ॥ ७३ ॥ ॥ । ननूत्तरार्द्ध तर्कस्य प्रमाणानुग्राहकत्वं किमर्थमुच्यत इत्याशय शोत्तरत्वमाह । किमयामिति । न भवति किमित्यन्वयः। काकुरबानुसन्धेयाङ्गलक्षणाभावादनङ्गल्या तर्कस्य पूर्वोक्तमाफिलेनैव फलवत्त्वं न युक्तमिति शकितुराशयः। शेषः परार्थत्वादिति न्यायेनासत्वान पृथक फलत्वमिति परिहतुराशयः ।
ताहि तर्क विना प्रमाणस्यापि पश्चाध्यवसायहेतु-1 स्वाभावात् तस्यैव स्वातत्य किं न स्यादित्याशयाह।
(१) लत्याध्यक्षसायफलक-पा. B पु. ।
A RATTER . M
. AnmoopparametDROIDUDURRU
......
rernmenteTOTATOMERIOTIREMOTIONAMICRom
ancommaranthamaramanecrusnamasatbaromeonamadisiaxendenotisemomsuma
nummercomncatrocons
mmaNyungmomamerime
For Private and Personal Use Only