________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
PMCheemandeyAIMINSaamanseveratomamernahaNARISmarate
तनिरूपणम् ।
१६७
द्वारेणानुग्राहकत्वं तर्कश्य । ननु यदि तकादेव प्रति
অলিদুন্ন: ইবি নস্ত্রি মনৰ দ্বা হলঘা ফানি । স্ব সম্বিনস্ হ্মিপ্লাল शङ्कास्वरूपस्यापि व्याघालापातेनानुत्थानात्(१) न मानग्निरपि धूमवान् भवेदित्याशङ्कायामकारणककायोत्पत्तिप्रस मिहिते तथा नाम भवेदितीयमपि शापिशाची सावकाशमाखादयति । यथाहुः ।
ADrRESERONEDROOMDED
त्यमाह। सहीलि । सवारणेति । प्रतिबन्धनिश्चयद्वारेणेत्यर्थः । एतदुक्तं भवति । धूमवत्त्वे ऽप्यनाग्निमान् भवतु हिंसात्वादिवदस्यापि कदाचित् कस्यचिदुपाधेस्तदायत्तव्य
সাহ লা ফনবিলািি মান্ধাত্মালম্নিয়ন धूम एव न स्यादिति प्रामाणिकपरित्यागरूपानिपादनमुखेन शङ्कामुच्छिन्दता तर्केण सहकृताद्भूयोदर्शनात् पूर्वपूर्वदर्शनजसंस्कारसघ्राचीनान्त्यदर्शनरूपाद् व्याप्त्यवधारणे निःशङ्कमनुमानप्रवृत्तः सिद्धं तदङ्गत्वं तत्फलेनैव फलवत्त्वं च तर्कस्यति सर्वमवदातमिति । ननु तकादेव प्रतिबन्धावधारणे तस्यापि तदेकजीवितत्वात् तान्तरापेक्षायामनवस्थापिशाच्याः को वारयितेत्याशङ्कते। मन्विति। नन्वख्या वराक्या महानयमुच्चादनमन्त्री व्याघात एवाचिन्त्यप्रभाव जागीत्याह । न भवितव्यमित्यादि। व्याघातस्वरूपं व्यनक्ति । अकारणकेति ।
अनोदयनाचार्यसम्मतिमाह । यथाहुरिति । यत्
(१) अननुभवात-पा• B पुः ।
७३६
For Private and Personal Use Only