________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
womaanRIEmmaana
NEMAINAASHIRecommentarwanamamaland
१९८
सटीकतामिकरक्षायाम
भयाmomमार
शङ्का चेदनुमास्त्येव न चेच्छ का ततस्तराम् । অামালঘষাজ্ঞা ন জুথিন: ॥ নি।
उपाधिविधूनने ऽप्येवं तर्कः प्रवर्तते। सर्वथा। স লমনীষী ঋন জলিল মাজুলীআননীয় স্বা। নাৰ ন্যস্থা: স্লায়ানरविषया वातत्रापि ) व्यायका प्रव्यापका वा । अव्यापकत्वेऽपि नित्या अनित्या वा। अनित्यत्वोऽपि उभयाমিহিষ শিক্ষা বিবেচনৰকাৰিদিচ্ছিালাল’লাবিহিষ্কা শাহান্ধাस्त्येवानुमानमिति चार्वाकचाचं प्रत्युक्तम् । पूर्वार्दै शङ्का चेदनुमास्त्येव न चेच्छङ्गा ततस्तरामिति । शङ्का अस्ति चेदू यं कालमाश्रित्य व्यभिचारः शकते तत्कालाकलनार्थमनुमानमवश्यमाश्रयणीयम् । अन्यथा तदाश्रितायाः शङ्काया एवानुत्थानात् । अथैतद्भयान शक्यते तहि निःशकत्वात् सुतरामनुमानसिद्धिरित्यर्थः । अथैवं स्थिते यदि सुहृद्भावेन परः पृच्छेत् अनुमानं मानमेव शङ्कोच्छित्तिस्तु कथमिति तत्रोदमुपतिष्ठते तर्कः शङ्कावधिर्मत इति । अर्थक्रमानुसारात् व्यवहितग्रहः तर्क एवैतच्छङ्कोच्छेदक इत्यर्थः । तथाक्ततानवस्थाशङ्का तु व्याघातावधिकेत्याह । व्याघातावधिराशरोति।
एवं व्यभिचारकोटी तर्कप्रवृत्तिप्रकार उक्तः अथोपाधिकोटावपि तमाह । उपाधिविधूनने ऽपीत्यादि । तत्र परेण शङ्कमानमुपाधि दशधा विकल्पयति । सर्वथेत्यादि । धूम
(१) उत्तरत्रापि-पा. B पुः ।
women
H
ARIDEOHINOOR
४०
For Private and Personal Use Only