________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
RANORMAasungapMROSANILEONITORIPEDIODOOR
aaamamianRatERLOURSDAmawaamana
manduRIBINDRAMAImmunosunimasoma
२०६६
सटीकतार्किकरवायाम् বিদ্যাৰৰিা লালাবন্ধা আৰিৰঃ।। कथा तस्याः षडङ्गानि प्राहुश्चत्वारि केचन ॥१६॥ | লিখাৰাথগ্রি লালা
- विस्तरः कथा । तस्याः कथायाः षडङ्गानि सनिरन्ते । निरूप्यनिरूपकनियमः कथाविशेषव्यवस्था वादिप्रतिवादिनियमः सदस्यानुविधेय संवरणम् निग्रह स्थानसामस्त्यासमस्त्याद्वावनप्रतिज्ञानम् तथापि वादस्य निःश्रेयसापयिकतत्वाध्यवसायहेतुत्वाजल्पवितण्डयोश्च तत्संरक्षणार्थत्वात् निःश्रेयसार्थिनां प्रत्येकमेव प्राधान्येनोपादेयत्वज्ञापनाय तेषां पृथकूपदार्थत्वेनोदेशः प्रमाणादीनां त्वेतच्छेषत्वेनोपादेयत्वान्न तथात्वम् न च तहिशेषवत्तच्छेषत्वमप्येकपदार्थत्वप्रयोजकमिति मन्तव्यम् तन्त्रान्तरे गुणादीनां द्रव्याभेदप्रसङ्गादिति सङ्क्षेपः ।
ननु विचारो विमर्शस्तद्विषयत्वं कथायां न सम्भवतीत्यसम्भवि लक्षाणमित्याशय इलाके विचारशब्दस्य विचार्यत इति कर्मसाधनव्युत्पत्त्या विचार्यार्थपरत्वाचायं दोष इति व्याचष्टे । विचारगोचरार्थति । क्रमापादत्रयेण कलहवाक्यपहावयवप्रयोगकथावाक्यस्थपदानां व्युदासः । तत्र षडङ्गानि दर्शयति । निरूप्येत्यादि । निरूप्यं प्रतिपाद्यमात्मतत्त्वादिकं निरूपकं तत्प्रतिपादक प्रमाणमनुमानादि तयोनियमः अनेनेदं साधयामीति प्रतिज्ञानं कथाविशेषा वादादिः तस्य व्यवस्था अनेन कथयिष्यामीति नियमकरणम् तथानयोरयं वादी प्रतिवादीति नियमो नियमनम् अनु पश्चाद्विधेयं निष्पन्नकथाफ
(१) सभ्या-पा. B पुः ।
mumamIRONORamunanamanna
७४८
For Private and Personal Use Only