________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
बानिरूपणम् ।
२०७
Hamacuaseem
জ্বাল নিলিখিনি অঙ্গালি । অৰ ৰ
चत्वारि। वादिप्रतिवादिनियमा सदस्यानुविधेय(१) | ফালৰ অনি। লিখিত্মা বাজার জম্মিজ্জা ’শ অগী। স্বল্প জ্বা বিজ্ঞান
কাশিনাথী হত্যামা। স্ত্রী নি আমিআঁজলা ভাষা সালজা। লালशणापि विशेषनिर्णयोपपत्तेः । सदस्यास्तु वादिप्रतिलप्रतिपादनरूपमस्यास्त्यनुविधेयः सभापतिः तस्य सभ्यानां च संवरणमेते सभ्या अयमनुविधेय इति सम्परिग्रहः निग्रहलामस्त्य जल्पवितण्डयोवादे त्वसामस्त्यामिति । एतच निग्रहान्ते स्फुटीभविष्यति। कथापर्यवसानस्य कथासमाप्तसंवित्तिपक्षादा कचिदेकन समाप्तिरिति समयबन्धः । अथ चतुरङ्गानि दर्शयति । वादीत्यादि । वादिनियमः प्रतिवादिनियमः सभ्यसंवरणमनुविधेयसंवरणं चेति चत्वार्यङ्गानि । अन्यत् सर्व तन्नान्तरीयकत्वान पृथग्वाच्यमिति भावः। अन्न पक्षब्ये ऽपि पाक्षिकमङ्गान्तरमाह । लिपिकरणेति । अथ वादिप्रतिवादिनोस्तुल्यबलत्वमावश्यकमित्याह । अति । ननु तुल्यत्वं दुर्भानमत आह । सम्भावितेति । अतुल्यत्वे बाधकमाह । अन्यथेति । कथमानर्थ क्यं वादं विना निर्णयानुपपत्तरित्याशयाह । वादमिति। पुरुषगारवादेव श्रद्दधानस्य तदुपदेशमात्रादपि निर्णयसिद्धरिति भावः। सभ्यलक्षणं तत्संख्यानियमं चाह । सदस्यास्त्विति । संख्यावैषम्यस्य प्रयोजनमाह । छैधेति।
(२) सभ्यानुविधेय-पा. B पु.।।
usammtmencemensuremaasanvanamamaIRMIRRORuntimeterance
ma
७४४
For Private and Personal Use Only