________________
Shri Mahavir Jain Aradhana Kendra
२०८
www.kobatirth.org
सटीकतार्किकरक्षायाम्
वादिसम्मताः सिद्धान्तद्वयरहस्यवेदिनो रागद्वेषषिपराभिहितग्रहणधारणप्रतिपादन कुशला
Acharya Shri Kailassagarsuri Gyanmandir
रहिणः
स्त्र्यवरा विषमसंख्याः स्त्रीकार्थाः । तथा च सति द्वैधे बहूनां संवादेन निर्णयः स्यात् । तथा च स्मरन्ति । रागद्वेषविनिर्मुकाः सप्त पञ्च त्रयोऽपि वा । त्रयोपविष्टा विप्राः स्यः सा यन्नसदृशी सभा ॥ इति ।
ु
द्वैधे बहूनां वचनमिति च । सदस्यानां तु प्रयविशेषस्य कथाविशेषस्य वादिप्रतिवादिनोइच नियमनं पर्यनुयेाज्येोपेक्षवेोद्भावनादिना कथकगुणदोषावधारणम् भग्नप्रतिबोधनं मन्दस्यानुभाष्य प्रतिपादन () मिति कर्मणि । सभापतिरपि वादिप्रतिवादिनेोः सदस्यानां च सम्मतो रागादिरहितो निग्रहानुग्रहसमर्थः स्वीकरणीयः । तस्य च निव्यन्नकथाफल प्रतिपादनादिकं कर्म । वादे तु देवादागताः सदस्या वादिप्रतिवादिभ्यां सम्प्रतिपच्या प्रामा
७५०
FP
अनोभयत्रापि संवादमाह । रागेत्यादि । यज्ञसदृशीति । यज्ञीय सभासदृशीत्यर्थः ।
सभ्यकृत्यमाह । सदस्यानां त्विति । अथ सभापतिलक्षणमाह । सभापतिरपीति । तत्कृत्यं चाह । तस्येति । निष्पन्नकथाफलप्रतिपादनं वादिप्रतिवादिभ्यां मिथः पणीकृतद्रव्यदापनम् । आदिशब्दात् स्वयं छत्रचामरादिदानम् । वादे विशेषमाह । वादे त्विति । दैवादागतानां
(१) प्रमाण - पा० C पु. 1 प्रदान- पा. B. 1
For Private and Personal Use Only