________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
Surplanatrendarasitamannauta
n oliterositetnesthetittetathinatantanamannmen
ONS
Amarparations
apnasidonewonidisinwwerwisesadulhaniactedmittane
TERRORISTISEARCORamnaameemGRATISHTAMARIANDERamapicasana
sammandummenstrumentariatubeoparmoments
.
सटीकताकिरक्षायाम । नानुभूतित्वं भवेद् भवेच्च विमर्शस्य स्वसमान व्यवहारहेतुसंविदन्तरानपेक्षत्वात् । स्वहेतुसंविदन्तरानवच्छिन्नार्थविषया संविदनुभूतिरिति चेत् । तहि स्मृतिप्रमाणे वेदो ऽप्यनुभूतिः स्यात् । वक्तज्ञानानुमितेऽर्थ लौकिकवाकाजन्यस्य वेदेऽपि य एवं विद्वानित्यायनुवादवाक्यजन्यस्य(१) च ज्ञानस्यानुभूतित्वं स्वहत्विति । माभूदेवं स्मृतिवेद्यांशे ऽतिव्याप्तिः स्मृतिप्रमोषवेद्यांशे ऽतिव्याप्त का प्रतीकार इत्याह । तीति । इदं रजतमित्यादिविभ्रमस्थलेऽवख्यातिपक्ष नैकमिदं विज्ञानंकिंत्विदमितीन्द्रियादिदोषवशादगृहीतशुक्तित्वादिविशेषपुरोवर्तिद्रव्यमानग्रहणं रजतमिति तु दोषप्रमुषिततत्तांशस्मरणं स स्मृतिप्रमोष इत्युच्यते । तस्य वस्तुनः स्वहेतुसंविदन्तरावच्छिन्नार्थत्वे ऽपि तथाभिमानाभावात् तदभाव इत्यनुभूतित्वापत्तिरित्यर्थः । अव्यातिं चाह । वक्तज्ञानेति । वक्तज्ञानावच्छिन्नार्थानुमानकाले ऽनुमिता(२) इत्यर्थः । विषयघटितस्यैव ज्ञानस्यानुमेयत्वादिति भावः । गुरुमते सर्वत्र मामानयेत्यादिषु वाक्येषु वाक्यश्रवणानन्तरमेतद्वाक्यार्थज्ञानवानयं वक्ता एतद्वाक्यप्रयोक्तत्वात् यो यद्वाक्यं प्रयुक्त स तस्यार्थ वेद यथाहम् ।। अन्यथा तत्प्रयोगायोगादित्यनुमित एवार्थ वाक्य बोधकमित्युच्यते। किं च वेदे ऽपि य एवं विद्वानमावास्यां यजते य एवं विद्वान् पौर्णमासी यजत इति विद्वाक्याभ्यामानेयादिषवाक्यावगत एव यागषट्के त्रिकमयानु
(१) निनस्य-पा. C . ((२) वक्तज्ञानानुमानकाले ऽनुमित-पा० E धुः ।
PORATONETICIActronivARITAwaunoramre
aintimanmumariuronominantatatam
HOTOctantramurtanARARIAHINILERNORANterandista
For Private and Personal Use Only