________________
Shri Mahavir Jain Aradhana Kendra
३०
सटीकतार्किकरक्षायाः aahrfaरातार्जुनीयघण्टापथटीकयोरप्येकमल्लिनाथकर्तृकत्वं सुव्यक्तम् (१) | मल्लिनाथेन तार्किकरक्षाटीकायामस्मिन्नेव पुस्तके ३९ पृष्ठे "स्फुटीकृतं चैतदस्माभिः पञ्चकाव्यादिटीकासु अलं महीपाल तव श्रमेणेत्यादावित्युक्तः स्वात् आदी वाणों काणभुजी मितिश्लोकस्य वर्तमानत्वात् तदेकमल्लिनाथकर्तृकत्वमस्यापि सिद्धम् ।
www.kobatirth.org
66
Acharya Shri Kailassagarsuri Gyanmandir
केचिसु "स्पष्टीकृतं चैतदस्माभिः पण्डकाव्यादिटीकासु" इति मल्लिनाथेनेोक्तत्वात् नैषधचरितस्य तदानीमसत्त्वात् नैषधचरितं तेन न व्याख्यातम् । मुद्रिता जीवातुसमाख्या नैषधचरितटीका त्याधुनिकेन केनचित् पण्डितेन पुस्तकविक्रयप्राचुर्यर्थं कृतेति वदन्ति । तन्न मल्लिनाथेन रघुवंशटीकायां ४ सर्गे स सैन्यपरिभोगेणेति ४५ श्लोकव्याख्याने "नैषधे च । अपां हि तृप्ताय न वारिधारा स्वादुः सुगन्धिः स्वदते तुषारा" (२) इति । शिशुपालवधटीकायामपि ३ सर्गे कपाट विस्तीर्णेति १३ श्लोकव्याख्याने 'प्रायेणैकार्थमप्यनेकश्लेाकमुक्ति विशेषला माल्लिखन्ति कवयः यथा हि नैषधे आदावेव निपीयेत्यादिश्लोकद्वयं तथा स्वकेलिलेशेस्यादिश्लोकयं चे "त्युक्तत्वात् तदानीमेव मल्लिनाथेन नैषधचरितस्य समालोचितत्वात् भगीरथेन च नैषधचरि तगूढार्थदीपिकार्या टीकायां (०) मल्लिनाथकृतजीवातुदी
१०६
(१) माध्ययनसमये मल्लिनाथकृत काव्यटीकायन्यानामपि विवरणस्य मनोरमं पुस्तकं दृष्टम् । खेदितोऽस्मि तत् के तुक्रकरं पुस्त कमिदानों हस्तगतं न भवतीति ।
(२) नैषधे. ३ सर्गे ९३ नाकः ।
(३) श्रस्याष्टीकायाः पुस्तकं १६२८ शाकवलिखितं वाराणसीस्यराजकीय संस्कृतपाठशालीय पुस्तकालये वर्तते । जानेकेषु स्थलेषु पूर्वलि.
१९६०
For Private and Personal Use Only