________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
maucinemamunanuTHINoveena
Ramadam
THRIMEIRBASHIRIRADHERIONakodemunariomcamparenconu
सटीकतार्किकरक्षायाम् ঘাষালাৰিথা হনি। वादा जल्यो वितण्डेतितिनस्तस्याविधा मता।
तत्र वादस्य लक्षां फलं च दर्शयति । तत्र प्रमाणतकाभ्यां साधनाक्षेपसंयुता ॥ 99 ॥ वीतरागकथा वादस्तत्कल तत्वनिर्णायः । | ফলানাঝাবল থাঅলষ্মাজানী करणीयावित्यभिमानमानमत्र विवक्षितं न वस्तुतः उभयोरपि तथा कर्तुमशक्यत्वात् । यथाहुः । प्रामा-! णिकवचनमानाभिप्रायपूर्षिका कथा वाद इति । शपरमित्याशयेनाह । कथावान्तरेति । एवं पदार्थन्यूनताशङ्का तु प्रागेव निरस्तेत्यास्तां तावत् ।
उत्तरश्लोके पादत्रयेणैव वादलक्षणाचतुर्थपावैयय॑माशय फलाभिधानार्थत्वेन सार्थकत्वमाह । तनोति ।
ननु जल्पवितण्डयोरपि प्रमाणतर्कसम्भवाल्लक्षणमतिव्याप्तमित्याशयावधारणस्य विवक्षितत्वान्नायं दोष इति व्याचष्टे । प्रमाणतकाभ्यामेवेति । तेन छलादिनिवृत्तिः । तथा च प्रमाणतकाभ्यामेव स्वपक्षसाधनपरपक्षोपालम्भवती कथा वाद इति लक्षणं द्रव्यम् । ननु पक्षहये ऽपि कथं प्रमाणतर्कसम्भव इत्यत उक्तम् अभिमानमात्रमिति । अवास्तवत्वे हेतुमाह । उभयारपीति । वस्तुनो बैरूयासम्भवादिति भावः। प्रामाणिकमान्नं प्रामाणिकमेवेदं वचनमित्यभिप्रायोभिमानः पूर्वी यस्याः सेत्यर्थः ।
Awammemarwana
aakasmmunmendrammDAUNMusanumaan
(१) न तु - पा• C पुः।
काया
૭૫૨
For Private and Personal Use Only