________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
marnemommanipuncememonanesautinaignmenternationaerations
TETamperin
t endraguptaicatiovannaicositorintan
सटीकतार्किकरवाया
HVARANTEECHNONEmomdadgandMISHANTERAND
wwwmananRIDAODHArnancomeneareer
ति
n stereasansar
नाचार्येण लक्षणाचलीग्रन्थस्य ६०६ शाकवर्षे (१०४१ संव. त्सरे) प्रणयनात् १) ज्ञानपूर्णकृततार्किकरक्षाटिप्पणलघुदीपिकापुस्तकस्य १४५६ संवत्सरलिखितस्यास्मन्निकटे वर्तमानत्वात् १४५६ संवत्सरात् पूर्व १०४१ संवत्सरतश्च पश्चात् तार्किकरक्षाकर्तृवरदराजस्य स्थितिरासीदित्यत्र नास्ति। वादावकाशः।
विशेषजिज्ञासायां तु ज्ञानपूर्णेन लघुदीपिकासमासो "विष्णुस्वामिगुरुं नुमः" इत्युक्तत्वात् विष्णुस्वामिनः शिष्य इति कथितं भवति । यजेश्वरभट्टेन आर्यविद्यासुधाकरे २३१ पृष्ठ "ततः शहरमतानुयायिना यादवनामा(८) मातुलेनाध्यापितोऽयं रामानुजोऽभिनववैष्णवसम्प्रदायप्रवर्तको बभूव । अयमाचार्यों विष्णुस्वामिशिष्यसन्ताने गृहीतजन्मनो बिल्वमङ्गलस्य ३) पश्चादि"त्यादि लिखितम् । प्रपन्नामृतनामधेये रामानुजचरिते तु १०१२ शाकवर्षे (११४७ संवत्सरे) यादवाद्रि पर्वते नारायणप्रतिमा स्थापिता रामानुजाचार्येणेति प्रतिपादितम् । अपि
REATERanatomeManmassmemakemo
apornsappilaasabanandamannamraatsaamaanasana
MarwaamanaprumusuawoomaaNaIRONMEAN
(१) बनारससंस्थतसीरीजमुद्रिते ऽस्म छोधिने प्रशस्तपादभा. ध्यपुस्तके २ खण्डे ऽन्ते ।
নালোভুমিনীন থাহ্মানন। वर्षपदयनश्च सुबोधां लक्षणावलीम् ॥ (२) यो हि यादवप्रकाश इति पूर्णनाचा प्रसिद्धः ।
(३) बिल्वमङ्गलस्य लीलाशुभ इति नामान्तरम् । अनेन श्रीक्षध्याकामृत काव्य रचितम् ।
(४) प्रपन्नामृते ४४-४८ अध्यायेषु । अथ भक्तनगरे सार्दु शिष्यसडून निवसतस्तस्य स्वमदर्शनानन्तरं भगवन्मयंदुरणार्थ यादवादिग
mantavasyaNPEOPINIONmortereopencommamamunawinAnanmaaDarponomsunnbarormananotvemmontwastinuemnsaninewhiteninmarathinkmandutomwwminountina
- "४४
For Private and Personal Use Only