________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
D
escommassdomastanimaalpwanlunbadvaicomistaraabntintunandendiomutretunautane
HIRITAMINEmmarommetma
m memaNayaSINEITHERamanumAINIREONuw
१५२
सटीकतार्किकरक्षायाम খানখান লিলিথালাবান্ধাঙ্গুল संयोगजाः । संयोगविभागवेगाः कर्मजाः । शब्दोत्तरविभागा विभागजा । परत्वापरत्वद्वित्वद्विपঅক্রানু :() নলিয়ান নান্নলাश(२) इति । रूपादयः पञ्चापि भूतगुणाः । रूपফয়স্তাগৰিাখীঅন্তু দাদাनजात्यारम्भकाः । सुखदुःखेच्छाद्वेषप्रयत्ना असमान
दशग्रहणं तु भाष्यकारीयकण्ठोत्तयभिप्रायमिति । संयोगजा इति । गुणत्वे सति संयोगासमवायिकारणका इत्यर्थः । कर्मजा इति । बेगेन स्थितिस्थापकोऽप्युपलक्ष्यते तावप्यकारणगुणपूर्वका संयोगविभागावप्याद्या ग्राह्यौ । एवं विभागजत्वं च विभागासमवायिकारणत्वम् । शब्दोऽत्र शब्दसंयोगजन्यो विवक्षितः । बुडिरसाधारणनिमित्तत्वेनापेक्ष्यत इति बुडापेक्षाः अपेक्षावुद्धिजन्या इत्यर्थः । रूपादयः पञ्चापीति । अपिशब्दादू गुरुत्वद्रवत्वस्नेहकालकृतपरत्वापरत्वकारणगुणपूर्वकवेगस्थितिस्थापकानां संग्रहः। भूतगुणाः भूतैकगुणा इत्यर्थः । एतेनात्मविशेषगुणा नवाप्यभूतगुणाः शेषास्तु भूताभूतगुणा इत्यर्थात् सिद्धमिति बोडव्यम् । रूपादयः स्नेहान्ताः समानजात्यारम्भका इति । सजातीयमात्रारम्सका इत्यथः । अन्यथाभयारम्भकेष्वतिव्याप्तः । आरम्भकत्वं
aleretoreANGORAKOONDHARMERIOSINDIANP
(१) अपेक्षाबुद्धिजन्या:-पा. D पुः । (२) द्विनाविनाशिनः-पा. B पुः ।
५६६
For Private and Personal Use Only