________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
JanmawaanwakatarampwwwPARomaorpoonamHHATERe-upnyaRITA
trangeendanteedeeosretariaamanabadamas
ummaratzunicatunacaalatapgaran
RANHDataangeyomnamIMAMMINORNaause
meenangeeeeeepsamasana
a nanesamesed
प्रमेयप्रकरण गुणनिरूपणम् ।
१५३ जात्यारम्भकाः । संयोगविभागसंख्यागुरुत्वद्वत्वाष्णমালালীলফামা: জালালালালাম্মায়म्भकाः । बुद्धिसुखदुःखेच्छाद्वेषभावनाशब्दाः स्वाश्रयसमवेतारम्भकाः । रूपरसगन्धस्पर्शपरिमाणनेहप्रयत्नाः परत्रारम्भकाः। संयोगविभागसंख्यकत्वैकपृथत्वगुरूत्वद्वत्वस्नेहवेगधर्माधर्मास्तभयत्रारम्भकाः । गुरुत्वद्गचात्रोपादानेतरकारणत्वमसमवायिकारणत्वं चेति यमपि विवक्षितम् । तत्राये स्नेहोष्णस्पर्शवर्जितानामेवेदं साधर्म्यम् तयोः संग्रहरूपादेविजातीयस्याप्यारम्भकत्वात् । अत्रानुष्णेति निषेधः स्नेहस्याप्युपलक्षणम्(!) । एतच्चात्मधर्मेतरकार्यविषयमिति ज्ञेयम् । द्वितीये तु तयोरप्यवर्जनमिति विवेकः । सुखादयो विजातीयमात्रारम्भकाः संयोगादयस्तूभयारम्भकाः तत्र स्नेहोऽपि ग्राह्यः । आरम्भकत्वं चान्न सर्वत्राप्युपादानेतरकारणत्वमेव । स्वाश्रयसमवेतारम्भका इति । स्वाश्रयमात्रसमवेतबुड्यपेक्षेतरकार्यारम्भकनिष्ठगुणत्वव्याप्यजातिमन्त इत्यर्थः । एवं चापेक्षावुहावन्त्यशब्दे च नाव्याप्तिः । परत्रारम्भका इति । परन्त्रवारम्भका इत्यर्थः । ते च संग्रहज्ञानादृष्तरस्वाश्रयसमवेतानारम्भकत्वे सत्यारम्भका इति निवाच्याः। तेन स्नेहवैधप्रयत्नादा नाव्याप्तिः। परिमाणस्यारम्भकत्वेन विशेषणान्नानारम्भकेष्वव्याप्तिरिति । उभयत्रारम्भका इति। एकत्रवारम्भकत्वे सत्यारम्भका इत्यर्थः । अत्र वेगेन स्थितिस्थापकोऽपि ग्राह्य : स्नेहस्य संग्रहातिरिक्तकार्यापेक्षया पूर्व परबारम्भकेषु संग्रहः इदानीं तदपेक्षयोभयत्रारम्भकेषु ग्रहणमित्यविरोधः । गुरुत्वेत्यादि।
NameewaRROR
मायकaan
AARITRAMATER
e
mainam
REPORMHIRamnamanna
For Private and Personal Use Only