________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
momsonamkuntantunaunintentuwainstreaminatimuniciniseminominadisannimsamirsistentunitientidiomomneuritiOINOARIOMAtomatsamition
STE
P
Tapasya
S
३२२
सटीकतार्किकरक्षायाम् इति । तृतीयस्तु तस्मिन्नेव हृष्टान्त तथैव प्रत्युक्त घटरूपं तर्हि भविष्यतीति । यथा च साधर्म्यदृष्टान्त त्वेन प्रत्युक्ते माभूदयं वैधHदृष्टान्तोऽस्त्विति । चतुर्थस्तु यत्कार्य तबुद्धिमत्कर्टपूर्वकं यथा घट इत्युदाहृते पूर्ववद्विशेषण वैयक्तिो तत्परित्यागः । पचमस्त यत्ययत्नकार्य तदनित्यं यथा घट इत्युके অনিরীহ মা অম্বষা। আফসু হত্যা स्थूलपदानर्यकोोद्धावने तस्य त्यागः ॥
অন্যান্থালি অঞ্জন ষষন অা तत्रादो यथा । अनित्यः शब्दः कृतकत्वादित्युक्त সুলক্ষানিল্লাল লিলু জালুল অন स्वरूपासिद्धिस्तहीति । द्वितीयस्तु स्वरूपासिद्धिपरिहारे व्याप्यत्वासिद्विस्तौति ॥
ननु यदर्शनेनाय मुन्तं त्यजति स एव दोषी शब्दानामित्यर्थः पूर्ववत् । यथा च साधम्र्थेति । व्यणुकरूपान्वयदृशान्तत्वाभावे यदनित्यं न भवति तत्प्रत्यक्षमपि न भवति यथा घणुकरूपमिति।अयमेव व्यतिरेकान्तः। यदा एवमपि दृप्रान्ते दूषिते तहि व्यतिरेकेणापि परमागुरूपवदित्यर्थः।
निरनुयोज्यानुयोगत्वेन अविद्यमानदोषोद्भावनत्वेन । स्वरूपासिद्धिपरिहारे ऽनभिव्यञ्जकप्रयत्नानन्तरभावित्वेन हेतुना शब्दस्य कृतकत्वहेत्वसिाद्धपरिहारे ऽभिहिते सतीत्यर्थः ॥
m ommauraneesome
Rathonometeumatopatrinam
omam
s
nama
Amramarennamremananese
emammiovipmcartoपOHORTHAmaoneteleemrappen
१०४ --
For Private and Personal Use Only