________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
सिद्धान्तनिरूपणम् ।
तिः (१) सिद्धान्त इति । स च सिद्धान्तः सर्वतन्त्रादिभेदाच्चतुर्विधो भवति । तत्रापि सूत्रम् । स चतुविधः सर्वतन्त्रप्रतितन्त्राधिकरणाभ्युपगमसंस्थित्य
थान्तरभावादिति ॥ ५० ॥ ऽऽ ॥
तत्र सर्वतन्त्रसिद्धान्तमुदाहरणं च दर्शयति । सर्वतन्त्राविरुद्धार्थः स्वतन्त्रेऽधिकृत पूच यः ॥ ५८ ॥ स सर्वतन्त्रसिद्धान्तो यथामानेन मेयधीः । प्रमाणात् प्रमेयसिद्धिरित्येवं सर्वशास्त्रानुमतं स्वशास्त्रे चाभ्युपगतमिति सर्वतन्त्रसिद्धान्तो भवतीति ॥ ५८ ॥ ऽऽ ॥ स्वतन्त्र एव सिद्धोऽर्थः परतन्त्रैर्निवारितः ॥ ५६ ॥ प्रतितन्त्रा यथान्याये सर्वज्ञस्य प्रमाणता ।
ईश्वरः प्रमाणमिति योऽर्थः (२) तन्त्रान्तरैर्नि - षिद्धः स्वशास्त्रे चाभ्युपगता नैयायिकस्य प्रतितन्त्रसिद्धान्त इति ॥ ५९ ॥ ऽऽ ॥ अनुमेयस्य सिद्धार्थे येोऽनुषङ्गेण सिद्धाति ॥ ६० ॥ सिद्धान्त इति । तत्रापीति । चातुर्विध्ये ऽपीत्यर्थः । सर्वतश्रादिसंस्थितीनामर्थान्तरभावाद भिन्नार्थत्वा चातुर्विध्यं सिद्धमिति सूत्रार्थः ॥ ५७ ॥ ss ॥
लक्ष्ये लक्षणं योजयति । प्रमाणादिति । अत्र सर्वतशब्दः शास्त्रवचन इत्याह । सर्वशास्त्रेति ॥ ५८ ॥ ७९ ॥ प्रतितो निगद्व्याख्यातः ॥ ५९ ॥ ss ॥
(१) प्रमाणाभ्युपगमसंसिद्धः - पा. Bपु. । (२) मित्येवोऽर्थ:- पा. Bघु. 1
Acharya Shri Kailassagarsuri Gyanmandir
For Private and Personal Use Only
१७१