________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
HOMRAHATTERamananews
१७०
का
सटीकतार्किकरक्षायाम् सिद्धान्तलक्षणं तदबान्तरविधाश्च दर्शयति । अभ्युपेतः प्रमाणैः स्यादाभिमानिकसिद्धिभिः॥५॥ सिद्धान्तः सर्वतन्त्रादिभेदात् सोऽपि चतुर्विधः । | লি: সু জানি লক্ষাবি ) সুম্মা तु नित्य इति । तत्र प्रमाणैरभ्युपगतः सिद्धान्त इत्युक्त ऽन्यतरस्य सिद्धान्तता न स्यात् । वस्तुना द्वैरूप्यासम्भवेनाभयोरपि प्रमाणमूलत्वासम्भवादत उन्क्तम् । সিক্সালিহ্মবিরলিখিনি। নাবিলা কালঘালু লালিল লিনকিন ল র ননঃ সায়াत्वमित्यर्थः । तदुक्तम् । तन्त्राधिकरणाभ्युपगमसंस्थिा
comesteras
SDEOSHDamater
| ভাৰাক্ষ নষ্পত্তিাহী ন্যাपयोगादानर्थ क्यमाशाह । सिद्धान्तेति । आभिमानिकसिद्धिभिरिति । अभिमानमात्रसिद्धप्रमाणभावैरित्यर्थः ।
एतविशेषणप्रयोजनमाह । अनित्य इत्यादि । अन्यतरस्य सिद्धान्तता न स्यादिति। सिद्धान्तलक्षणाभावाव्यातिस्यादित्यर्थः। तत्र हेतुमाहातदुक्तमिति। तत्राधिकरणाभ्युपगमसंस्थितिरिति । तन्नं शास्त्रमाधिकरणमाश्रयो येषामर्थानां ते तत्राधिकरणाः तेषामभ्युपगमसंस्थितिरित्थभावव्यवस्थाधर्मनियम इति यावत् सिद्धान्त तथा च शास्त्रसिद्धार्थस्यैवाभ्युपगमः सिद्धान्तो नान्यस्येत्यर्थः । तथा च वार्तिकम् योऽर्थे न शास्त्रितस्तस्याभ्युपगमो न
(१) केञ्चित् सिद्धान्त:-पा. B घुः ।
R
omammmmmmmmmHINEMA
wwmpummaNayampramparpanymovawwarupamaamrom
a sampantaramSANDHIRWASANATIONAMAIRAINS
For Private and Personal Use Only