________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
SINGanaparterNINGurupvwaivaranimaryana
सटीकताकिरक्षायाम तत्प्रतियोगिक मर्यमाणवस्तुगतवैसादृश्यज्ञानस्यापि प्रमाणान्तरत्वमास्थयं तुल्यन्यायत्वात् । यथाहुः ।
साधर्म्यमिव वैधयं मानमेवं प्रसज्यते । अापत्तिरसो) व्यक्तमिति चेत् प्रकृते न किम् ॥ इति ॥ २३ ॥ ७ ॥
আল আন ॥ यथार्थदर्शिनः पुंसो यथादृष्टार्थवादिनः ॥ २४ ॥ उपदेशः परार्थो यः स इहागम उच्यते । तिप्रसङ्गं चाह । किं चेति । न्याय उपपत्तिः ।
अन्नादयनसंवाद(क)माह । यथाहुरिति । साधय सादृश्यं वैधयं वैसादृश्यं मानं मानान्तरं तथा च साहश्यदर्शनोत्थायाः सादृश्यबुद्ध प्रमाणान्तरत्वे वैसादृश्यदर्शनात्यायास्तद वुद्धरपि तथात्वापत्तिरित्यर्थः । अथ गृह्यमाणस्य गोः मर्यमाणमहिषवैसादृश्यान्यथानुपपत्त्या तस्याप्येत?सादृश्यकल्पनादियमापत्तिरित्यभिमानस्तहि गवयगतगोसादृश्यान्यथानुपपत्त्या गोरप्येतत्सादृश्यकल्पनमापत्तिरेवेति क(३)मुपमानस्वरूपमेव नमित्याहाथोपत्तिरिति । इत्युपमानम् ४) ॥ २३ ॥ ७ ॥
उद्देशक्रमादुपमानानन्तर्यमागमस्येत्याशयेनाह । अथेति।
(१) अर्यापत्तरसा--पा. C पु.। (२) सम्मति-पा.E. (३) लिष्ट-पा. E पु.. (४) इत्युपमानम् इति नास्ति E पु.।
२५२
For Private and Personal Use Only