________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रमाणाप्रकरणे शब्दनिरूपणम् ।
यथावस्थितार्थदर्शी यथाद्रष्टार्थवादी चाप्तः । तस्य श्रोतप्रवृत्तिनिवृत्त्यपयोगिवचनमागमः । यथाঅগ্নিলা অান্নানিলা এফৰগ্ৰাখাঁ ঘা নি-- प्रलम्भकस्य वाक्यम् । यथार्थवादिनो)ऽयथार्थदर्शिनाऽपि वचनं तथा यथा भ्रान्तस्यायथार्थदर्शिना यथार्थवादिनाऽप्यष्टौ काकदन्ता इति । श्रोतृप्रवृत्तिनिवृत्त्यनुपयोगिवचनमनुपादेयमिति तनिवृत्यर्थमुक्त परार्थ इति । तदुक्तम् । प्राप्तोपदेशः शब्द इति । उपदिश्यते ऽनेनेति उपदेशा वाक्यं तदर्थज्ञानं वा। पूर्वत्र वाक्यार्थज्ञानं फल मुत्तरत्र हानादिबुद्धिरिति ॥
नन्वानोपदेश आगम इति प्रसिद्ध लक्षणं किं नेष्यत इत्याशा तदेवेदमित्याह। यथावस्थितेति। एवं च सति पुनराप्तलक्षणोक्तिगौरवं नास्तीति भावः । परार्थशब्दार्थमाह। श्रोतइति। उपदेशशब्दार्थमाह। वचनमिति। वाक्यमित्यर्थः।। क्रमाद् विशेषणत्रयस्यापि व्यावय॑माह । यथार्थत्यादि । शास्त्रं हि तच्छासनादित्युक्तत्वादपरार्थस्य प्रामाण्यमेव नास्तीत्यर्थः । अत्र सूत्रसम्मतिमाह । तदुक्तमिति । ननूपदिधिरुपदेशः भावे घनः स्मरणात् तत्कथमस्य शब्दशब्देन करणवृत्तेन सामानाधिकरण्यमित्याशय अकर्तरि च कारके सज्ञायामिति करणार्थत्वमाह । उपदिश्यते ऽनेनेति। पक्षदयेऽपि फलभेदं दर्शयति । पूर्वत्रेति । इत्यागमः ॥
(१) यशादर्शनवचने पि-पा. B पुः ।
HINiranimunesamadara
umanimbuIRAANWRAMANNADIANTONIANAMmamanaARIHANNAINAHANI
२५२
For Private and Personal Use Only