________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
armatsARTMamm
n amaANNAINIKANTummaNMAMMIndandruNavramdhehrorecadanaamannaindialininaibenevaaTIMITAMINECULATORSIONVONNORMAamunma
niaadiwasena
प्रमाणप्रकरणे उपमाननिरूपणम् ।
TrewarontpentMMUNITORIA
raporenvorm
रस्थ गवि गवयप्रतियोगिकसाश्यज्ञानमेतत्सदशः सगारिति । तदिदमनमानानातिरिच्यते । तथाहि ।। गोर्गवयसदृशः गव्यस्थसादृश्यप्रतियोगित्वात् या यद्दतसादृश्यप्रतियोगी स तत्सदशः यथा यमा यमान्तरेणेत्यनुमानादेव तत्सिद्धः(१)। न च व्याग्निग्रहणविधुराणामपि प्रतीतिदर्शनादननुमानत्वमिति वाच्यम् सर्वेषावान्ततः करतलयोरिव गृहीतव्याप्तिकत्वात् । किं च सदशदर्शनात् स्मर्यमाणपदार्थगतसादসুয়াল লাব্বালাল বিলরুমালা(২)
roo
तस्माद्यत् स्मर्यते वस्तु सादृश्येन विशेषितम् । प्रमेयम्पमानस्य सादृश्यं वा तदन्वितम् ॥ इति । __ तदेतदषयालि । तदिमिति । अनुमानान्तभावमभिव्यक्तं प्रयोगमारचयति । तथाहीत्यादि । अत्र गोर्गवयसहशत्वं नाम तत्प्रतियोगिकसादृश्याधिकरणत्वं तत्प्रतियोगिकत्वं तु तत्प्रति सम्बन्धित्वमिति न साध्यविशिघृता । ननु यमदृशान्तादगृहीतच्याप्तिकानामपि साहश्यप्रतीतेनीनुमानान्तभाव इति शङ्कामनूद्य निरस्यति । न चेति । माभूदविशिष्टे यमान्ते व्याप्त्यनुसन्धान तथापि सर्वस्यापिनित्यनिर्दिषयोनिजकरतलयोरिव योन सदृशं तदपि तेन सदृशमिति व्याप्तिग्रहणसम्भवादनुमानमेवेत्यर्थः । अथास्मिन् पक्ष प्रमाणातिरेकलक्षणम
(१) यथा गोर्गवान्तरेणेत्यनुमानतः-पा. C . । अनुमानप्रवृत्तः-पा. B पु.॥
(२) विसदृशज्ञानात-पा. C पु.।
therepmomsunam
RANDUTODrumasomucupamanacanamaARIENURSERRIDWARPRADEMAIWHuawe
For Private and Personal Use Only