________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
SoSRODAINISMIRIRADRIORRORDNEWhensurancomsoMEmaiIARNAMODAIES
(३
सटीकतामिरक्षायाम् মাত্রালি ফিকাল্লিনিহত্যাসনীনিনঃ समयो दुर्ग्रहः पूर्व शब्देनानुमयापि च(१) ॥ इति ।
मीमांसकास्तु गृह्ममाणपदार्थगतसादृश्यविज्ञानात् तत्प्रतियोगिकस्मयमाणपदार्थगतसादृश्यविज्ञानमुपमानमिति वर्णयन्ति । यथा गामनुभूतवता वन যান খাই দাফন খান কামুআনু জাফা লৰা
Cameramappear
केनापि प्रमाणेनाप्रतीतेः पूर्व प्रत्यभिज्ञानात् प्राक् शब्देनातिदेशवाक्येन समयः सङ्केतो दुग्रहः अनुमयानुमानेनापि तथा त्वदुत्तलिङ्गाविशेषणासिडेरित्यर्थः । अतः सम्बन्धपरिच्छेदार्थ प्रामाणान्तरमास्थयमित्युपमानसिद्धिरिति॥
अथ शाबरमुपमानलक्षणं दूषयितुमनुभाषते मीमांसका स्त्विति । अन्न गृह्यमाणपदार्थगतसादृश्यज्ञानस्य पछत्मीनिर्देशात् करणतयेतरत् प्रथमानिर्दिष्टं फलम् तत्सामानाधिकरण्यनिर्देशादुपमानशब्दोऽप्युपमितिवचनस्तदेतदुदाहरणेन स्पष्टीकरोति । यथेत्यादि । तदुक्तं शालिकायाम्। सादृश्यदर्शनोत्थं ज्ञानं सादृश्यविषयमुपमानमिति । अन्न सादृश्यदर्शनं गृह्यमाणपदार्थगतसादृश्यज्ञानं तन करणं तदुत्थं ज्ञानं सादृश्यविषयं मर्यमाणपदार्थगतसादृश्याख्यप्रमेयादिविषयं यत् तदुपमानमुपमितिस्तदेव प्रमाणमिति शालिकार्थः । कारिकायां तु सादृश्यदर्शनोत्थं ज्ञानं साहश्यविषयमुपमानमित्यत्र विशिष्टं मर्यमाणं वस्तु तदिशिष्ट वा सादृश्यं प्रमेयमित्युक्तम्।
EmatathamoKumanA
O
(१) बा-पा. C पु.।
For Private and Personal Use Only