________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
Januamsupa
m
aMIRamanan
e
semamasans
Roadwestenamomom
s onamasteIOBAEROINE
meerusammumtamawainmeramam
सटीकतार्किकरक्षायाम | অলঅ নিবনিনি ) ৫ সুফল স্বয় गारिति व्यावहूर्तव्यः सानादिमत्त्वात् न. यदेवं न तदेवं यथा माहिषादिरिति । तयोरेव हेतुष्टान्तयाः गारितारेभ्यो भिदात(२) इति प्रतिज्ञा द्रष्टव्या । ना। चैतदसाम्प्रदायिकम् । अथ किंलक्षणाः कासावितिः प्रश्नार्थः तदा केवलव्यतिरिकिपर स्यात् । लक्षणस्य साधनात् । नेतरः सन्दिग्धस्य तस्य कस्यचिद्भावात् कथः मनुमानत्वमिति भावः । तश्रुितचरं लक्षणार्थरहस्यमाकपीतामायुष्मतेत्याह । श्रूयतामिति । व्यावत्तिव्यवहारयारन्यतरस्य साध्यत्वान्नोत्तदोषावकाश. इत्याह । अयं गारित्यादि । एवं च प्रमाणलक्षणाभ्यां वस्तुनः सिद्धिरित्यस्यापि स्वरूपसाधकप्रमाणेन व्यावात्तिसाधकप्रमाणेन लक्षणापरनाना स्वरूपता व्यावृत्तितश्च वस्तुसिद्धिरिति प्रशास्तपादाप्यनिष्कण्डकाया ममाभिव्याख्याता द. धृव्यः ॥ नन्वेतत् स्वकालकल्पितमित्याह । न चैतदिति । कुत इत्याशङ्ख्य न्यायकुसुमाञ्जलापमानाधिकारे नागरिकबनेचरप्रश्नोत्तरवाक्यार्थविचारग्रन्थ लिखति । अथेत्यादि। प्रश्नार्थ इति । कोसा गवय इति(४) प्रश्नवाक्या इत्यार्थः । तदा केवलव्यतिरेकिपरं स्यादिति गोसदृशो गवय इत्युत्तरवाक्यमिति शेषः । अयमसो गवय इति व्यवहर्तव्याः,
(१) यालारकिरूपतेति चन- पा. B पु... (१२) व्याधर्तते-पा. B पु .. !!
(३.) नि:कण्टिकाया-पा• E पु. । प्रशस्तपादमानिसपटीशाया-पा.. F पु.
(४) कोदुग्गवय इति-पा. E पुः ।
For Private and Personal Use Only