________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
FARMINORomammoitor
memasteinemasiemenseeMINSANAMA
H AMANMOHITESHPANCHAMIRECTOONPATRIORDaesaveta
सटीकताकिरक्षायाम
Prammar
अनवस्थाभासवाचः प्रसद्ध समजातिता॥१६॥
লাল নূন স্থায় যন্ত্রী জানি না । साधनमुत्पादकं चापकं वा सिद्धिश्च स्वरूपता चानतश्च । दृष्टान्तस्य कारणानपदेशादिति सूत्रखण्डे दृष्टान्त पदं स्वरूपता ज्ञानतच सिद्धिमात्रमुपलक्षायति । कारणं ज्ञापकं कारकं वा कृती तावत् । अनुमितिनान हेतूनां पक्षहेतुदृष्टान्तानां सिद्धानामपि कारणान्तरं वाच्यम् । न हि ते नित्याः कार्यस्यापि सदातनत्वप्रसङ्गात् न च तस्मादुत्पदान्ते स्वात्मनिवृत्तिविरोधात् असतः कारणत्वानुपपत्तेः कार्यस्यापि स्वत एवोत्पत्तिप्रसङ्गाच्च एवं तत्कारणास्यापीत्यनवस्थति।
दृशान्तहेत्वादावित्यादिशब्देन पक्षी गृह्यते । स्वरूपतः उत्पत्तितः। पक्षहेत्वारेतजातिप्रवृत्तिः सूत्रकारस्थाननुमतेत्याशझ्याह । दृन्तस्येति । सिद्धानामपि पक्षहेतुधान्तानामनवस्थादुस्थतयोत्पादक ज्ञापकानभिधानात् प्रत्यवस्थानं प्रसङ्गसम इति सूत्रार्थः । नित्या अनाथनन्ताः । कार्यस्यापीति । करणसामाज्या अनादित्वे तथाविधस्य कार्यस्याप्यनादित्वप्रसङ्गादित्यर्थः । असतः कारणत्वे सति स्वोत्पत्तः पूर्वमसतः पक्षादेः स्वहेतुत्वायोगादित्यर्थः। एवं तत्कारणस्यापीति। उक्तेन प्रकारेण पक्षादीनां कारणवत्त्वे सिद्ध तेषामपि कारणानां कारणान्तरं वाच्यमेव तेषामपीत्यनवस्थाप्रसङ्ग इत्यर्थः । पूर्वत्र कृतिपक्षे उत्तरत्र
THEATREAMINATIONIRAHIMARRAIMEREMORSAREERummaNTONMENimire
For Private and Personal Use Only