________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
सटीकतार्किकरक्षायाम अत्र षष्ट्यन्तो धर्मशब्दो हेतुधर्मान्तरं चाह । तृतीयान्तस्त साध्यधर्म धर्मान्तरं च । ततश्चैकस्य বনুল খলীলা বা খালান
যা না | धर्मान्तरस्य धर्मान्तरेण वा व्यभिचारदर्शनमुत्थानहेतुः । तेन हतारपि साध्यव्यभिचारापादनं विकल्पसमः। तच्च दृष्टान्ते साध्येन सह वर्ततां हेतुः पक्ष ন নল নিষ ননালিনি মনোঅালী । নন্ম हेतार्धर्मान्तरं प्रति व्यभिचारस्त्रिविधः । पक्षष्टान्तयोः पक्षयोईष्टान्तयोर्वति। तत्र प्रथमो यथा । अनित्यः शब्दः कृतकत्वाद् घटवदिति प्रयोगे यथा कृतकत्वं शब्दे विभागजत्वेन सह वर्तते घटे विनैव वर्तत इति विभागजत्वं व्यभिचरति । तथा कृतकत्वं घटे अनित्यत्वेन सह वर्तता शब्द तु तेन विनैव वर्ततेत्यनित्यत्वं व्यभिचरेदिति। द्वितीयस्तु अनित्ये वामनसी कृतकत्वादिति प्रयोगे कृतकत्वं यथा वाइनसयोर्मूर्तत्वममूर्तत्वं च व्यभिचरति तथा साध्यमपि व्यभिचरेदिति । तृतीयस्तु क्रियावाना
Runnemamanna
इति व्यवस्थयैव शून्ये पक्ष वृत्तिरेव व्यभिचारः न तु विपक्षगामित्वमिति नियमः घटे ऽपि नैव वर्तते शब्दविभागयोरेव विभागजत्वं अतस्तव्यतिरिक्त घटे विभागजत्वमन्तरेण कृतकत्वं वर्तत इत्यर्थः।मूर्तत्वममूर्तत्वं चेति । यथा कृतकत्वंमनसिमूर्तत्वेनसहवर्तते।यथाहवान्यमूर्नत्वेन(?)
Remenacawwwmaramanane
wammamewomentmeonanesampanmovemaramanamanarayamawesomemaasaramsomemenPRIVARATAmium
For Private and Personal Use Only