________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
NamasomamacaIDARUEravaanaanema
m a
माSounावामानाम
तनिरूपणम् ।
J
R
A TIramnemamarnataularedevalmmamtarshvaaNPORNBERREtatindamendrates
BalliADINDORRUITMOSHDSED
MDRH
m omAGanesemaNSumassamanaraamasuremaana
animunde
Homsaniamarecommonweaweetaas
तर्कलक्षणमाह। तौनिष्टप्रसङ्गः स्यादनिष्टं द्विविधं मतम् । प्रामाणिकपरित्यागस्तथेतरपरिग्रहः ॥ ७० ॥
प्रामाणिकग्रहाणम्(२) अप्रामाणिकस्वीकार | इति द्विविधमनिष्टम् । तयोरन्यतरस्य प्रसञ्जन तर्कः । यथा यदादक पीतं पिपासां न शमयेत् तर्हि पिपासुना न पीयेत इति प्रामाणिकपरित्यागप्रसङ्गः। यदा
उद्देशक्रमात् तो लक्ष्यत इत्याह । तर्कति ।।
अनिथुप्रसङ्ग इति । अनिषव्यापकप्रसङ्ग इत्यर्थः । अन्यथा यद्यग्निदाहको न स्यात् रूपवानपि न स्यादित्यादेव्याप्तिविकलस्यापि तत्वप्रसङ्गः । अत एवोक्तमात्मतत्वविवेके तमधिकृत्य सोऽपि व्याप्तिबलमालम्ब्य अनिप्रसङ्गरूप इति । तथा च व्याप्यारोपे ऽनिध्यापकप्रसञ्जनं तर्क इति लक्षणं द्रव्यम् । एतच्च हेतुरारोपितं लिङ्गमित्यत्र व्यक्तीभविष्यति।
प्रामाणिकेत्याद्युत्तरार्द्धमनिस्येत्यनिविभागवाक्येनैकवाक्यतया योजयति । प्रामाणिकप्रहाणमित्यादि। द्वयोरप्यनियोः समुच्चयेन प्रसञ्जनं तर्क इति मातीरित्याह । तयोरन्यतरस्येति । अनयोरात्मतत्त्वविवेकाक्त एवोदाहरणे क्रमेण दर्शयति । यथेत्यादि । तत्र विमतमु दकं पिपासाशामकं विशिष्टोदकत्वात्(३) मत्पीतोदकवदिति प्रयोगे साध्यानङ्गीकारे प्रथमस्तकः तन्त्र प्रत्यक्षसिडपाननिषेधात् प्रामाणिकार्थत्यागः विमतमुदकं परस्या
(१) अनिष्टस्य द्वयो विधा-पा. B पुः । (२) प्रामाणिकपरित्यागो-पा. D. (३) वा शीलादकत्वादिति E पस्तके टिप्पशयाम ।।
For Private and Personal Use Only