________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
सयाकाRDancom
सटीकतार्किकर क्षायाम् । कैः करणीय इति । एतेन साक्षात्प्रतीतिः प्रत्यक्षলিনি না সন্যা জাফলবি লিন। অআচ্ছ। साक्षात्प्रतीतिः प्रत्यक्षं मेयमातप्रमासु सा । इति ।
न तावत् त्वन्मते गुणस्य सता ज्ञानस्य णिकत्वं स्यादित्यर्थः । विमतः शवः पीतज्ञानगोचरः पीतव्यवहारविषयत्वात् हरिद्रादिवदिति तु प्रमाणमन्यथाख्याता । तदेवं प्राभाकरीयं प्रमाणसामान्यलक्षणं पराणुद्य सम्प्रति तन्मतस्यातिफल्गुत्वप्रकटनार्थमप्रस्तावेऽपि तदीयं प्रत्यक्षलक्षणमपि पराणुदति । एतेनेति । सामान्यलक्षणप्रतिक्षेपेणेत्यर्थः । तथाहि साक्षात्प्रतीतिरित्यत्र प्रतीतिशब्देन किं संविन्मात्रमुच्यते अनुभूतिवी। आये भावनाप्रकर्षपर्यन्तजस्मृता साक्षात्कारवत्यामतित्याप्तिः स्यात् । द्वितीये तु पूर्ववत् (२) स्मार्तयारात्मस्वात्मांशयोः प्रत्यक्षाभिमतयोरव्यासिरिति ।।
अथ लक्षणांशे शालिकासंवादमाह । यथाहु: साक्षात्प्रतीतिरिति । साक्षात्कारिण्यनुभूतिः प्रत्यक्षमित्यथः । अन्यथा पूर्वोक्तस्मृतिविशेषे ऽतिव्यापनात् लैङ्गिकादिव्युदासाय साक्षाद्विशेषणं मेयेत्यादि तु विषयप्रदर्शनपरम् । तत्र विशेष्यदूषणमतिदेशग्रन्थे गतमिति साक्षाद्विशेषणं दूषयिष्यन् किमिदं साक्षात्वं नाम मुख्यमेव ज्ञानत्वावान्तरसामान्यं वा भूतत्वादिवत् कितिदौपाधिकं सामान्यं वेति देधा विकल्प्याचे लक्षणमसम्भवीत्याह । न तावदिति । साक्षात्वजात्यभावे कार
(१) परास्तम्-पा. B पुः । (२) अनतिः प्रमाणमित्यादिवत।
26
For Private and Personal Use Only