________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
EMANNAORAT
ONamsamanarunaamansaareanROORanाय
याmsermaneCHATARNAMAITRIYANBonureMERITTARIOURasianarmalani
maNP
| দ্রাবন্তৰ
Mo
u ntertainmentinehasmeenamaARMINSPIRRORMERammanuranamaARIDUmemateARDHOLAMAAVAIRATRINTMENTARRRRENTamanan
etwee
Omanyyragepterarpupprowereumper
SUPPenesangragy तात्वि
जात्यनभ्युपगमात् । न च तातिरेकेण साक्षात्त्वमिति किञ्चित् सम्भवति । तथाहि तत् किं प्रतीतेः प्रतीत्यन्तराव्यवहितेन्द्रियजत्वम् (१) १ स्वविषये प्रतीत्यলালমিল আই স্বাৰাহ্মনিল্লাশি वा ३ पदार्थ स्वरूपविषयत्वं वा ४ सजातीयविजातीयस
নন্মস্থান অৰিল মা স্বन्तरप्रतीतिनिरपेक्षस्वगृहीतभेदवशेन दृष्टसमस्तवस्त्वन्तरव्यावृत्तवस्तु व्यवहारोत्पादनशक्तत्वं वा) ६ इदमहं जानामीति त्रितयव्यवहारानुगुणत्वं वा किजिधर्मान्तर वा। णमाह । गुणानामिति । रूपरसादीनां सर्वत्र गोघटादिष्वेकाकारावभासादेकव्यक्तिकत्वेनावान्तरजात्य भाव इति तेषां समयः । ननु मानूद् गुणानामवान्तरजातिः ज्ञानस्य किमिति नास्तीत्याशय तस्यापि गुणत्वादित्याह । गुणस्य सत इति । ज्ञानस्यापि तन्मते सर्वत्रैकत्वादिति भावः । द्वितीये त्वसम्भव इत्याह । न चेति । - असम्भवमेवाभिव्यक्तमधा साक्षात्वं विकल्पयति तथाहि तत् किमित्यादिना । यदेतत् प्रतीतेःसाक्षात्वं तत् किमिति सर्वविकल्पशेषत्वेन योज्यम् । अनुभवव्यवधानेनेन्द्रियजत्वं स्मृतेरपीति तन्निरासार्थमुक्तं प्रतीत्यन्तराव्यवहितेति । शेषं चोदनाजन्यप्रतीतिनिरासार्थम् । एवं विकल्पान्तरेष्वपि यथायथं विशेषणफलमोश्च तत्तन्नि
(१) जन्य त्वम्-पा• C पुः ।। (२) शक्तिमत्त्वं वा-पा. पु. ।
mammORETRIEarmEREDENIENTERPRETURNEARNER
B
OAREzamgaumaanaSCRImmmmwORDARLINESAMARREARRITSAR
D
ssosamasueran
For Private and Personal Use Only