________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
Rementrwademanata
maasumaositalamuasams
१५९
सटीकतार्किकरक्षायाम तेषां विशेषलक्षणमाह । ऊर्ध्वं चाधश्चाभिमुखं तिर्यग्विष्वगिति क्रमात् ॥५१॥ तानि पञ्चापि कर्माणि देशसंयोगहेतवः।
ऊर्ध्वादिदेशसंयोगासमवायिकारणत्वं(१) यथा संख्यमुत्क्षेपणादिलक्षणम् । विष्वगित्यनियतदेशविशेषमित्यर्थः । अत्र गमनग्रहणेन भ्रमणरेचनस्पन्दनाव॑ज्वलनतिर्यपवननमनोजमनानि सङ्गान्ते ॥५१ ॥ ॥
अथ जातिः() ॥
कर्मलक्षणस्योक्तत्वात् पौनरुत्त्यमाशङ्याह । तेषां विशेषेति।
ननूवादिदेशसंयोगहेतुत्वं समवायिनिमित्तयोरतिव्याप्तमित्याशक्य हेतुशब्देनासमवायिकारणत्वस्य विवक्षितत्वान्नैष दोष इति व्याचष्टे । उादीति । ऊर्ध्वदेशसंयोगासमवायिकारणमुत्क्षेपणम् । अधादेशसंयोगासमवायिकारणमपक्षेपणमित्यादि योज्यमित्यर्थः । ननु भ्रमणादिभिरतिरेकात् कथं पञ्चवेत्यवधारणमित्याशङ्याह । अन गमनेति । तेषामप्यनियतदिग्देशविशेषसंयोगहेतुत्वविशेषाद्मनान्तभावान्नातिरेक इति भावः ॥ ५१ ॥ ॥ __अथ निःसामान्येषु बहाश्रयत्वात् तावजातिलक्ष्यते इत्याशयेनाह । अथेति । अत्र मध्ये तिङन्तप्रयो
(१) उादिदेशैर्द्रव्यसंयोगस्यासमवायिकारणत्वं-पा. B पुः । (२) अथ सामान्यमाह-पाB पुः ।
५७२
For Private and Personal Use Only