________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
MARAT
i meypadmonMadinandpalHARIOMETtudentarnathanmuRATRamabesernataantytituasmibeantatarenderlinentOSINDINESemamatar
a
mparecmumationNDMROmel
mewomanmerammarARNSRemiuanwREIN
ANDIDSBINUTORREARINATURAMODMATERIORIESONLINRNOREMICCORMermaCANONE
प्रमेयप्रकरणे कर्मनिरूपणम् । त्वं तत्कारणसमवेतत्वं च । तत्राा यथा पटस्य तन्तुद्वयसंयोगः। द्वितीयं तु पटगताकल्यस्य तन्तुगतं शाकल्यमिति । तदुक्तम् । एकद्रव्यमगुणं संयोगविমাশীল'দ্য জাগালিনি লালু।
कानि काणि कियन्ति चेत्याह । उतक्षेपणमपक्षेप आकुञ्चनमथापरम् ॥ ५० ॥ प्रसारण गतिशूचेति भिदाते कर्म पञ्चधा।
तदुक्तम् । उत्क्षेपणापक्षेपणाकुचन प्रसारणगमनानि कर्माणीति ॥ ५० ॥ ७ ॥ यिकारणसमवेतत्वामिति । कार्यस्य यत् समवाथिकारण तत्रैव समवेतत्वं कार्यैकार्थप्रत्यासत्तिरिति यावत् । तत्कारणसमवेतत्वमिति । तस्य कार्यसमवाथिकारणस्य यत्कारणं समवायिकारणं तत्समवेतत्वं कारणैकार्थप्रत्यासत्तिरिति यावत् । क्रमेणादाहरति । यथेत्यादि । एवमपि तन्तुरूपस्य पटं प्रत्यसमवायिकारणत्वं स्यात् कार्यैकार्थप्रत्यासत्तिभावात् तनिवारणार्थमवधृतसामर्थ्य मिति विशेषणीयम् । अथ कर्मलक्षणे सूत्रसम्मतिमाह । तदुक्तमिति । एकद्रव्यमुपादानतया यस्येत्येकद्रव्यमिति गुणान्यता व्यवच्छेदः गुणा न भवतीत्यगुणमिति गुणाच व्यवच्छेदः । आर्ष नपुंसकत्वम् । एतावदेक लक्षणं शेषमन्यत् । तदेव स्वोक्तलक्षणसमानार्थ चेति भावः । अनपेक्षत्वं चास्य पश्चादाविभावरूपकारणानपेक्षत्वम ।
ननु कर्मप्रस्ताव का सङ्गतिरुत्क्षेपणादिनिरूपणस्यत्याशङ्याह । कानीति ॥५०॥ ॥
mers
NaDarpan
।
AMARITA ARTHRIT
atasammesep
ment
manommmmmmmmmmmmmmmmms
For Private and Personal Use Only