________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
ENTREYAMIRKHATARNEmms
e
ntenuman
MOHAadhar
समwapse
११६
सटीकताकि रक्षाय म वृत्तिरूपस्य स्वभावस्य बिदामानत्वात् । यथाहुः । স্নামি খালা অত্যান জাীিন জনमिति । तस्मान्न किञ्चिदेतत् ॥
सम्भवा नाम सहनादेः शतादिविज्ञानम् । तदশ্রোবলশান মিলল জান দুলু লালননি।
इतिहाचुर्वृद्धा इत्यनिर्दिष्टप्रवक्तकं प्रवादपा
memangRIMIRRUPTEREOVER
m hinaussiawasonshurmunandannotholesteetharunatestatishetanangtan
A
यथाहुरिति । असदसदिति । गृह्यमाणमिति प्रमाणाक्तिः । अभावोभाव इति भावनिषेधात्मकतया सर्वजनसंवेदनसिहमित्यर्थः । अत एव यथाभूतं पारमार्थिक न तु तुच्छमित्यर्थः । सविपरीतं भावविलक्षणस्वभावं न तु भावान्तरस्वभावमिति लक्षणोक्तिः । चकारः पूर्वोक्तप्रमाणसमुच्चयार्थः । तत्त्वमेतदभावस्वरूपमित्यर्थः । पूर्वपक्षनिरासमुपसंहरति । तस्मादिति । प्रमाणविरुडत्वादित्यर्थः । एतदभावनिराकरणं न किम्झन्निरासार्हमपि न भवतीत्यर्थः । इत्यभावान्तभावः ॥
अथ सम्भवस्य स्वरूपमन्तीवं चाह । सम्भवो नामेति । अनुमानत्वो प्रयोजकमाह । अविनामावेति । प्रयोगस्तु शतं सहस्र सम्भवति न्यूनसंख्यात्वात् योरेकत्ववत् अन्यथा कारणाभावात् सहस्त्रसंख्यैव न स्यात् एवं खायों द्रोण इत्याधुन्नेयम् । इति सम्भवान्तभावः ॥
अथैतिह्यामप्यन्तभावयितुं तत्स्वरूपं तावदाह । इतिहेति । इतिहेति निपातसमुदायः प्रवादवाची इतिहैवैतिचं प्रवादः अनन्तावसथेतिहभेषजाका इति स्वार्थ घ्यः ।
maantarbasspensoosteomame
westmtamommemoranemineneraemama
r
aERESERIESOMeexam
w aana
mut
a
numarePTOMORRISMuTuner
For Private and Personal Use Only