________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रमाणप्रकरणे ऐतिहातभावनिरूपणम् ।
११७
रम्पर्यमैतिह्माम् । यथा ।
वटेवटे वैश्रवणश्चत्वरचत्वरे शिवः । पर्वतेपर्वते रामः सर्वत्र मधुसूदनः ॥ इत्यादि।
| নন্ মামলাল। গলায় ফান शब्द एवान्तीव इति । यथाहुः ॥ इह भवति शतादा सम्भवाद् या सहलान्मतिरवियुतिभावात् सानुमानादभिन्ना। जगति न बहु तथ्यं नित्यमैतिह्मा मुक्तं भवति तदपि सत्यं१) नागमाद्विदयते तत् ॥ इति ।
स्पष्टमस्पष्टमिति च द्विविधं प्रमाणमिति जैলাল। নৰনাল বাইজানা লজিনালি ।
अस्यानिदित्यादि लक्षणम् इतिहोचुरिति स्वरूपप्रदर्शनम् । उदाहरति । यथेति । एतप्रमाणस्योदाहरणं कारम्भ मङ्गलाचरणाद्विघ्नोपशान्तिरिति तु प्रमाणस्योदारहणम् । अनयोर्यथायथं शब्दतदाभासयोरन्तभाव इत्यभिप्रेत्याह । तत्प्रायेत्यादि । अत्र भकारिकां संवादयति । यथाहुरिति । शतादी विषये सहस्रादिरूपात् सम्भवात् सम्भवाख्यप्रमाणाद्या मतिरस्त्यन्वयार्थी वियुतिरविनाभावस्तस्य भावात् सद्भावादित्यर्थः । शेषं सुगमम् । नन्वाहतैः स्पमस्पर्ध चेति प्रमाणवयमुच्यते तेन प्रमाणषट्कमायातमिति शङ्कते। स्पमिति । एतेषामेव शब्दान्तरेण व्यपदेशान्नातिरेक इति परिहरति । तैरपीति ।
(१) भवति तु र्याद सत्यं-पा. B पु.।।
For Private and Personal Use Only