________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
प्रमाण प्रकरण भावान्तर्भावनिरूपणम् ।
११५
वर्तते केवले भूतले वा । नादाः घटघटिते ऽपि प्रसङ्गात् । नाप्युत्तरः । कैवल्यस्याभावपर्ययत्वेनात्माश्रयाऽनवस्यये । रन्यतरस्य प्रसङ्गात् । अनुपपदामानाश्रयत्वेनाभावमपहृवानस्तुल्यन्यायतया शुक्लादिधर्मजातमप्यपवीतं । स्वतोऽवान्तर विशेष विरहिवास्तुच्छस्य कथं तस्य प्रमेयतेति चेत् । न ज्ञानादिवदुपपत्तेः । निःस्वभाव एवायमिति चेत् । न सङ्ख्या
Acharya Shri Kailassagarsuri Gyanmandir
3)
I
(१) स्यात् । अथ शौ यस्य पदमात्रमाश्रयः न च नीले ऽपि प्रसङ्गः तस्यैव प्रतिबन्धकत्वादिति चेदभावस्यापि तन्मा( - ) माश्रयः न च घटवत्यपि प्रसङ्गस्तस्यैव प्रतिबन्धकत्वादिति तुल्यम् तर्हि प्रतियोग्येकनिरूप्यस्य स्वता निर्धर्मकस्य खपुष्पकल्पस्य तस्य कथं प्रमाविषयत्वमिति शङ्कते । स्वत इति । ज्ञानादिप्रतिबन्धा समाधते । नेति । ज्ञानं सर्वत्रैकं नित्यं च एवं शुलमधुरादिरूपरसादिभेदाश्चेति प्राभाकाराः तथा च यथा तेषामवान्तरविशेषविरहे ऽपि प्रमेयत्वं तद्वदभावस्यापीति भावः । ननु तेषां भावस्वभावत्वात् प्रमेयत्वं युक्तम् अभावस्तु निःस्वभावः कथं प्रमीयत इति शङ्कने । निःस्वभाव इति । अभावोऽपि भावविलक्षणस्वभावो न तु गगनकुसुमादिवत् निःस्वभाव इति परिहरति । नेति । अत्र वृद्धसम्मतिमाह ।
(१) मूल दूतं यच्छक्यं तस्योच्छेदः स्यात् ।
(३) भूतलमात्रम् ।
(३) घटस्यैव ।
For Private and Personal Use Only
६६