________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
NE
ETomanematalatuRICIATRAMATRIMURARIARMILIMIREMAINMSBANDAmatlawrjanaianton
imaakunmunAmAHARMINnesaWAPYRamanshurmusmannmarzanmore
सटीकतातिरक्षायाः तथाहि चन्द्रालेकारम्भे
" चन्द्रालेाकमयं स्वयं वितनुते पीयूषवर्षः कृती।" प्रथममयूखसमासावपि
"महादेवः सवप्रमुखमश्वविध्येकचतुरः सुमित्रा तद्भक्तिप्रणिहितमतिर्यस्य पितरी। अनेनासावा सुऋविजयदेवेन रचिते चिरं चन्द्रालेाके सुखयतु मयूखः सुमनसः ॥
झति पीयूषवर्षपण्डितजयदेवविरचिते चन्द्रा लाके प्रथम मयूखः ।।"
अन्ते
"पीयूषवर्षमभवं चन्द्राले मनोहरम् । सुधानिधानमासाध अयध्वं विबुधा मुदम् ।। তাহান আলিঙ্গন কাজললঃ
सन्तपीयूषवर्षस्या जयदेवकवेगिरः।" অন্যান্য মুদি াঅনাথাল "विलासे यहाचामसमरसनिष्यन्दमधुरः
হক্কাক্সিক্ষমুহল আকস্তি। कवीन्द्र काण्डिन्यः स तव जयदेव श्रवणयो
स्यासीदातिथ्यं न किमिह महादेवतनयः ।। पण्डितत्वं कवित्वं निबन्धकर्तृत्वं च भगीरथस्य विशाढे * सम्पन्नमासीदि. ति तस्यामि वृद्धत्वसम्मकिरातार्जुनीयटोकाया येरावने प्रणीतत्वे तदानों शिरातार्जुनीयटीकायाः ७५ वर्ष प्राचीनत्वकल्पनमपि सम्भवतीति ।
गीतगोविन्द कता जयदेवस्त्वस्माद्वित्र एवेति प्रसन्नराधभूमिकायां प्रतिपादितं. पण्डित गोविन्ददेवशास्त्रिणा काशीविद्यासुधानिधा।
___विंशतिवर्षमिते वयसीत्ययः ।
।
namaaporanmomveewormwomeneKTRIm
For Private and Personal Use Only