________________
Shri Mahavir Jain Aradhana Kendra
२४०
www.kobatirth.org
सटीकतार्किकरक्षायाम्
किञ्चिदर्थमभिप्रेत्य प्रयुक्ते वचने पुनः । अनिष्टमर्थमारोप्य तन्निषेधश्छलं मतम् ॥ ६४ ॥ अर्थान्तरविवक्षया वाक्यप्रयोगे वन्तुरनभिप्रे तमेवार्थं तदर्थत्वेनाध्यारोप्यारोपितार्थदूषणं छलम् । अर्थश्चाभिधेय औपचारिकस्तात्पर्यविषयश्च विवक्षित इति तेन छलत्रय संग्रह इति (२) । तदुकम् । बचनविघातेोऽर्थ विकल्पोपपत्त्या छलमिति । वाक्यस्य विविधकल्पना नानात्वकल्पनेोपपत्तिकारणतया वचनविघातः कलमित्यर्थः ॥ ९४ ॥
Acharya Shri Kailassagarsuri Gyanmandir
१०२
छलानि परिसचष्टे । तञ्च त्रेधा वाकूळलादिभेदात् । तदुक्तम् । तत्त्रिविधं वाळूलं सामान्यच्छलमुपचारच्कूलं चेति ।
1
तत् तु त्रेधा वाक्कलादिभेदतस्तत्र वाक्कूलम् अभिधावैपरीत्येन कल्पितार्थस्य बाधनम् ॥६५॥
किञ्चिदन्यमेव । अनिषृमनभिप्रेतम् । तन्निषेध आपितार्थनिषेधः । तदेतत्सर्वं व्यनक्ति । अर्थान्तरेत्यादि । नन्वर्थशब्दस्याभिधेयवचनत्वादिदं लक्षणमनभिधेयार्थे वाकूछ लादन्यत्रा व्याप्तमित्याशङ्कयाह । अर्थश्चेति । मुख्यामुख्यसाधारणार्थेऽयमर्थशब्द इत्यदोष इत्यर्थः । अर्थविकल्पापपया अर्थान्तरकल्पनयेत्यर्थः ॥ ९४ ॥
4000
( १ ) कमप्यर्थ - पr. B B.
(५) इति सर्वसङ्ग्रह सिद्धिरिति - प्रा. B. |
For Private and Personal Use Only