________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
Acharya Shri Kallassagarsuri Gyann
98
MONITatasmania
E
WRITRACHERYONIN
বীক্ষনাজিযাযা ভূমিম।। না আনুষালিঘালা। অত্যা सर्वनप्रणीता वेदा वेदत्वात् । यः सर्वज्ञप्रणीता न भवति नासा वेदः। यथा कुमारसम्भवादिरिति । यथा वा सर्व कार्य सर्ववित्कर्टपूर्वकं कादाचित्कत्वात् । यदुक्तसाध्यं न भवति तदुक्तसाधनमपि न भवति यथा गगनमिति । अत्र हि सर्वस्यापि कार्यजातस्य पक्षत्वेन कक्षीकरणात्१) । अकार्यस्य तु विपक्षत्वाद् भवति सपक्षाभाव इति ॥ १६ ॥ ७ ॥
शिष्यव्युत्पादनार्थक) प्रासङ्गिक किजिदाह । पक्षत्वमेवाता नोक्तदोष इत्यर्थः । तर्हि
तस्माद्वैधय॑दृशान्तेनेटोवश्यमिहाश्रयः । तभावे च तन्नेति वचनादपि तद्गतेः ।।
इति ब्रुवता बौद्धस्य किमुत्तरमत आह । असत इति । अन्यथा तछत् साधर्म्यान्तस्यापि निवृत्तावनुमानस्यैव निवृत्तिरिति भावः । उदाहरति । यथेति । विषयव्याप्त्यर्थमुदाहरणान्तरमाह । यथा वोति । अत्र पूर्वानुमाने घेदनित्यत्ववादिन प्रति वेदानां सर्वज्ञप्रणीतत्वे साध्ये तन्नान्तरीयकतया कार्यत्वमपि साध्यम् उत्तरानुमाने तु सिद्धकार्यभावस्य जगतः सर्वविककत्वमेव साध्यमिति विशेषः ॥ १६ ॥ ७ ॥
ननूत्तरा? लक्षणस्य व्यतिरेकित्वसाधनं प्रकृतास(१) स्वीकारात-पा. B . । (२) व्युत्पादमाय-पा. B . !
For Private and Personal Use Only