________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
HTOSM
RITIA
T
RAINRISHIONainmenadu
I
RATIONamastechnorammarmanantivatipatnisaouratane
मायाम्पमा
ক্লয়াযখী চালালিঙ্কা। नित्यत्ववादी कश्चिदनित्यत्वेन सम्प्रतिपन्नान् घटादीन् सपक्षीकृत्य प्रयुड़े विप्रतिपनं सर्वमनित्यं प्रमेयत्वाद् घटवदिति । तदिदं सकलसपक्षवर्तिन उदाहरणम् । सपक्षोकदेशवर्तिनस्तु धर्मादयः कस्यचित् प्रत्यक्षाः मीमांसकानामप्रत्यक्षत्वादस्मत्सुखादिवदिति । मीमांसकानामप्रत्यक्षत्वं हि घटादिषु(१) न वर्तते वर्तते चास्मत्सखादिष्विति भवति सपक्षकदेशवृत्तिः। अत्र चाभयत्रापि विश्वस्यापि पक्षसपक्षकाटिद्वयान्तभावात् विपक्षाभाव इति ॥ १५ ॥ ७ ॥
केवलव्यतिरेकियां लक्षयति। असपक्ष विपक्षभ्यो व्यावृत्तं पक्षभूमिषु ॥१६॥ सर्वासु वर्तमानं यत् केवलव्यतिरेकि तत् ॥
अत्र विपक्षाव्यावृत्त्यभिधानेन(२) विपक्षसत्ता परिहारार्थमुक्तं मीमांसकानामिति । लक्ष्ये लक्षणं योजपति । अन्न चेति ॥ १५ ॥ 5 ॥
कस्येदं लक्षणमिति मन्दानामसन्देहार्थमाह । केवलख्यातिरेकिणमिति।
असपक्षामित्यनेन इतरभेदाभ्यामसाधारणाच भेदः विपक्षव्यावृत्तिकथनाविरुद्धभेदः । तथापि सर्वमनित्यं सत्त्वादित्यादिकालातीतभेदात् को भेद इत्यत आह । अन्नति । सति विपक्षतता व्यावृत्तिलक्षणं न तु निर्वि
(१) सपक्षेषु घटादिषु-पा. C पुः ।
(२) पात्तिकथनेन-पा. Bra
wwwroommonwewwwmum
m
mmmmmmmmmonwermenomenomenamenालामा
mameer
For Private and Personal Use Only