________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
७२
a
dmaanemlsiness
सटीकतार्किकरतायाम् নম্ম মহাযা শিয়ীঘল অ্যালিত্যা মনিজালানি না ।।
तेषां लक्षणमुच्यते। নম জাযিলা জা জ্বালা। सर्वेषु केषुचिद्वापि सपक्षेषु समन्वयि ॥१५॥ विपक्षशून्यं पक्षस्य व्यापकं केवलान्वयि ॥
वक्ष्यमाणलक्षणाः पक्षादयः । तत्र पक्षीकृतेषु স্বলন্ত যা জানাল অন অথব্দীষ্ম জানি না वर्तमानमविदामानविपक्ष केवलान्वयि । यथा सा
P
TULH.
weggramgle
VIE
न
दिति कारणलिङ्गक शेषवदिति कार्यलिङ्गक ततोऽन्यत् सामान्यता मिति व्याचक्षते तत्प्रकृतविसंवादाचिन्त्यम् ।
ननु तेषां लक्षणमुच्यत इति प्रतिज्ञा न युज्यते व्याप्तिप्रहणसापेक्षमित्यत्रैवोक्तत्वादित्याशङ्का सत्यं सामान्य लक्षणमुक्तं विशेषलक्षणं तु प्रतिज्ञायत इत्याह । तेषां त्रयाणामिति । प्रतिजानातीति परमपदं चिन्त्यम् । सम्प्रतिभ्यामनाध्यान इत्यात्मनेपदमरणात् ।
तचोद्देशक्रमादेवाच्यत इत्याशयेनाह । तन्नेति । अन विपक्षशून्यमित्यनेनास्य इतराभ्यां भेद उक्तः ।
पक्षादीनां किं लक्षणमत आह । वक्ष्यमाणेति । यत् प्रथमार्दै सपक्षेषु कृत्स्नैकदेशवृत्तिभेदाद्धताविध्यमुक्तं तत् क्रमेणादाहरति । यथेत्यादि । तोरसाधारण्य
DASHARAMumtapterstuneestants
(१) तान्वयम्-पा. A. पु. ।
अमsaamam
wwwMOHORIMDIHanumanwwwREEMAHARASHearn
HORIROImomen
For Private and Personal Use Only