________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
সফায্যে দায়ী নুমাললিয্য। अन्वयि व्यतिरेकि च ॥ १४ ॥ अन्वयव्यतिरेकीति।
तदुक्तम् । तत्पूर्वकं त्रिविधमनुमानं पूर्ववच्छेषवत् सामान्यता दृष्टं चेति । तत्र तदिति व्यानिशानं (पक्षधर्मताशानं) लिङ्गदर्शनं च परामृश्यते। ते पूर्व यस्य लिङ्गप्रतिसन्धानस्य(९) तत् तत्पूर्वकं ततश्च तत्पूर्वकमित्येतावता सामान्यलक्षणमुच्यते ॥ शेषण सामान्यता विशेषतश्च विभागाद्देश इति । यव्यतिरेकिणः पूर्वमेकैकव्याप्तिकयोरितरयोरुद्देशः तत्रापि व्यतिरेकल्यान्वयपूर्वकत्वादन्वयिनः प्राथम्ये ऽर्थाध्यतिरेकिणो माध्यस्थ्यमिति क्रमः ।
अन्न वनसंवाद(२)माह । तदुक्तमिति । सूत्रार्थमाह। तात्रेति। तच्छब्दस्य बुद्धिस्थार्थविशेषपरत्वमाह । तदितीति। लिङ्गदर्शनं द्वितीयलिङ्गज्ञानमित्यर्थः । लिङ्गप्रतिसन्धानस्येति । तृतीयलिङपरामर्शस्येत्यर्थः । तथा च तत्पूर्वकशब्देन लिलपरामर्शोऽनुमानमिति सामान्यलक्षणमुक्तमित्याह । ततश्चेति । शेषेणेति । त्रिविधमिति सामान्यते विभागः पूर्ववदित्यादि विशेषतः । व्यतिरेकापेक्षया पूर्वभावित्वात् पूर्वशब्देनान्वय उच्यते तद्वदन्वयीत्यर्थः । शेषशब्देन पश्चाद्भावित्वाव्यतिरेकस्तहव्यतिरेकीत्यर्थः । सामान्यतः कैवल्यपरिहारेणाभयविशितया दृष्टत्वात् सामान्यता दृष्टमित्यन्वयव्यतिरेक्युच्यते । केचित् तु पूर्वव
(१) परामर्श स्थ-पा. D प. । (२) सूत्रसम्मति-प्रा. E पुः ।
NEERS
I
GURASHISIOUSANDURemamIITRIORAINRIMIReaturinameramIIMIRRORomawrAIRPURamerpuppeoesampoomamarManuarunMIUDIONEmotorate
For Private and Personal Use Only