________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रमाणप्रकरणम् ।
SATURMONTRARIORABARIGINHalwdoorkeentuhereMHINAVanuatrentRIA
musemerchandrapuarianRONIMNOTaavemaanatmarnondonatdastartensteampiemam
का तद्विषया संवित साक्षादित्यभिधीयते । ततः प्रत्यक्षसमानविषया स्मतिरपि तथा स्यात् । यदि स्वस्य रूपं स्वरूपमिति जात्यादिधर्मभेदप्रतीतिः । तीनुमानादेरपि तथात्वं प्रसज्येत । यदा स्वस्यैव दार्थ यत् स्वरूपमित्यनवधारितषष्ठीसमासाश्रयणात् तन्निठसामान्यादिसाधारणधर्मस्तद्विषयत्वं वा अथवा स्वस्यैव रूपमित्यवधारणात् तनिष्ठासाधारणधर्मस्तद्विषयत्वं वा स्वमेव रूपमिति सावधारणकर्मधारयाश्रयणान्नामाद्यविशिधापरोक्षवस्तुविषयत्वं वा यद्वा स्वरूपशब्दस्य प्रतीत्यन्तरसंस्पर्शनिषेधपरत्वमाश्रित्याज्ञातचरसाक्षाद्भूतवस्तुविषयत्वं वेति पञ्चधा विकल्प्याद्यमनुवदति। तत्र यदीति। साक्षात्त्वस्य विषयधर्मतामाह । वस्तुस्वरूपं साक्षादित्युतवेति । सवैविकल्पशेष चैनत् । अत्र वस्त्वेव स्वरूपमात्मेति विग्रहार्थः स्वरूपशब्दश्चात्र रूढवृत्तिः। तथा च साक्षाद्भूतपदार्थस्वरूपविषयत्व(३) साक्षात्वमित्यर्थः । एतप्रत्यक्षानुभवजन्यस्मृतावतिव्याप्तमित्याह । तत इति । द्वितीयमनुवदति । यदि स्वस्येति । आदिशब्दात् संख्यादिसंग्रहः । अत्र प्रतीतेः साक्षाद्भूतवस्तुनिष्ठसाधारणधर्मविषयत्वं साक्षात्वमित्यर्थः । अस्य धूमानुमानादावतिव्यासिरित्याह । तीति । अत्रादिशब्दात् स्मृतेरपि संग्रहः । तृतीयमनुभाषते । थदा स्वस्यैवेति । साक्षाद्भूतवस्तुनिष्ठासाधारणधर्मविषयत्वं साक्षात्त्वमित्यर्थः । इदं तावयं स्वरो मत्पुत्त्रीयः विशिस्वरत्वात् पूर्वानुभूतैत
(१) साक्षात्मतीतिरित्या-पा. पुः । (२) वास्तुविषयत्व -पाE धु० ।
WRImamanaATHERetwermeancancaasatramaRamzanacomaadamRecrupanSAGRICUNIONARISTORomanA
m astics
For Private and Personal Use Only