________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
nama
सटीकतार्किकरक्षायाम् । असता ज्ञान प्रति हेतृत्वायोगादिति चेत् । एवं सति सर्वसंविदा स्वात्मन्य प्रत्यक्षत्वप्रसङ्गः । स्वात्मनि स्वस्य हेतुत्वायोगात् स्वविषयत्वानभ्यपगमाच्च। स्वकाल. विशेषिताविभासित्वमिति चेत् । तर्हि निर्विकल्पकस्य सर्वसंविदा स्वात्मात्मनारप्रत्यक्षत्वापातः ।
न चतुर्थः । तत्र यदि वस्तुस्वरूपं साक्षादित्युइत्यर्थः । ज्ञान प्रति हेतुत्वमेव अन नियामकं तच्च प्रत्यक्ष एव सम्भवति नान्यत्रेति भावः । अन्यत्रासम्भचे कारणमाह । असत इति । भूतभाव्यनुमानादिविषयभूतार्थस्य तत्कालासत्त्वेन हेतुत्वादित्यर्थः । अथ सिद्धान्ती प्रत्यक्ताभिसन्धिरव्याप्त्या दूषयति । एवं सतीति । कुत इत्याशय स्वोक्तनियामकाभावादित्याह । स्वात्मनीति । चिषयत्वादेव हेतुत्वमित्याशय तदपि नास्तीत्याह । स्वविषयत्वेति । तदभ्युपगमे त्वात्माश्रयः स्यादिति भावः । विशिपक्षमाशङ्कते। स्वकालेति । अत्राज्यव्याप्तिमाह । तहीति । निर्विकल्पकस्याविशिविषयत्वाद् ज्ञानात्मनः स्वमते विषयतयानवभासाचा १) तेषु कालविशिाांवभासकत्वमव्याप्तमित्यर्थः। ... अथ चतुर्थपक्षीपन्यासोऽपि व्यर्थ इत्याह । न चतुर्थ इति । कुतो नेत्याशय यदेतत्प्रतीतेः साक्षात्वं नाम पदार्थस्वरूपविषयत्वमित्यात्य तत् किं पदार्थमात्रस्वरूपविषयत्वं साक्षाद्भूतपदार्थस्वरूपविषयत्वं वा । आधे ऽनुमानादावतिव्याप्तिरित्यास्तां तत् । द्वितीये तु साक्षाभूतपदार्थ एव स्वरूपमात्मा तद्विषयत्वं वा उता साक्षाभूतप
(१) विषयत्वानवमामाच्च-पा• E पुः ।
FOR
ainik
a
RARRIERSITENDOUBTROUTINAURamS VERESTINATorrecemarATARIKAAREASEANISHA
m ove
mme
ome
For Private and Personal Use Only