________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
ganellparamLemporamminecranamamanimowmeanemanorammaaramananesamanamananeyastar
amsermontamaNISAAMAntraorammaonymousnesearcentatinine
३६
सटीकतार्किकरक्षायाम
NERama
nanevaamana
namaARImaane
PRIMARMATIONarasi
रूपं स्वरूपमित्यसाधारणधर्म प्रतीति:(१) तदा पुत्तादिस्वरादानुमाने ऽतिव्याधिः(२) न व्यानोति च साधारणधर्मदर्शनम् । अथ स्वयमेव रूपं स्वरूपं रूप्यते ऽनेन संविदिति च रूपम् । तेन या स्वरूपेण स्वात्मना লন্দু ঘিীক্ষানি বা কাল্পানীনি: লালালা নিৰিনি । নহি লিগ্রাম
(३) । तत्र नामादिरूपेण विषयीकरणात् । . स्वविषयान्तर्गत प्रतीत्यन्तराव्यवहितत्वं स्वरूस्वरदेवेत्याद्यसाधारणधुमीनुमाने ध्वतिव्याप्तमित्याह । तदा पुत्लादीति । आदिशब्दाभानादिसंग्रहः । स्वरादीत्यादिशब्दादूदेशभाषादिसंग्रहः। अथ सख्यादिसाधारणधर्मप्रत्यक्षेष्वव्याप्तिश्चेत्याह । न व्यामोति चेति ।
. चतुर्थमाशयते । अथ स्वयमेवेति । नन्वेकस्यैव कथं धर्मधर्मिभाव इत्याशय रूपशब्दं च निरुक्ति मेदेन धर्मिपरत्वेन व्याचष्टे । रूप्यत इति । तथा च रूपमिति निरूपकमित्यर्थः। फलितमाह । तेनेति । स्वरूपशब्दस्य पूर्वोक्तनिरुक्तिसिद्धार्थमाह । स्वात्मनेति । अविशिकारेणेति यावत् । इत्थम्भाचे तृतीया। तथा च यदस्तु यथाभूतं तत्तथैवोल्लिखति न तु विशिमित्यर्थः । एतेन नामाद्यविशिषसाक्षाद्भूतवस्तुविषयत्वं साक्षात्वमिति सिद्धम् । तथा च पूर्वोक्तातिव्याप्तिनिरस्तेत्याह । नैवमिति अनुमानस्य विशिषविषयत्वादिति भावः। तहि मूले कुठार इत्याह । तहीति।
(१) धर्मभेदप्रतीति:-पा. C पुः । (२) अतिव्याति-पा. B घुः । (३) प्रसक्ति:-पा. B प. ।
Sanenimmspromp
R RORIHITHARTIERALAMARRIEDEOMARATHomecomamayawRICOTamanumanicatarcanamaunstrumITIONSunaramersamataHOTOS
For Private and Personal Use Only