________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
जातिनिरूपणम् ।
शरीरादिनापि व्याप्यभावात् सत्यां तु व्याप्ताविष्टा
पादनादिति ॥ ५ ॥
For Private and Personal Use Only
२५ल
व्यावृत्ते व्यापकाभासे पक्षता लिङ्गसाध्ययोः । आकर्षोऽन्यतरस्य स्या. दपकर्षसमः स्फुटः ॥ ६ ॥
दृष्टान्ते साध्यस्य हेतोर्वा व्यापकत्वेन कचिदुर्ममारोप्य पक्षे तन्निवृत्ते व्यापकाभावाद्व्याप्याभाव इति साध्यस्य हेतोवी पक्षादपकर्षणमपकर्षसमः यथा पूर्वयोरेव प्रयोगयेोर्दृष्टान्ते घटे कृतकत्वस्य वा अनित्यत्वस्य वा व्यापकं सूर्तत्वं तज्ञ्च शब्दायावृत्तमिति तयोरन्यतरस्य निवृत्तिः घटादी कर्तुमत्त्वस्य कार्यत्वस्य वा व्यापकं शरीरित्वम् तच्च क्षित्यादेर्निवृत्तमिति तयोरन्यतरस्य वा निवृत्तिरिति । उत्थान हेव्याप्तिर्नास्ति कार्यस्य शरीरस्य कर्तृकत्वाभावात् कृतकस्य कर्मणा सूर्तत्वाभावाच्च ॥ ५ ॥
अथ तेषामपि शरीरकर्तृकत्वमूर्तत्वसद्भावे जातिवाक्यस्य सिद्धसाधकत्वात् युक्ताङ्गहानिरित्यर्थः । अपकर्पणमपकर्षेण प्रत्यवस्थानं प्रथमं शब्दनित्यत्वानुमाने अपकर्षसमं दर्शयति । घटादौ कर्तुमत्त्वस्येति । साध्यपक्ष इति प्रबल प्रमाणबुड्या साध्यापकर्षाभिधाने बाधितविषयत्वं प्रतिप्रमाणबुड्या चेत् सत्प्रतिपक्षत्वमिति विभागः हेत्वपकर्ष इति विभागः हेत्वपकर्ष इति यया कयाचिया हैस्वपकर्षे सिद्धत्वमारोप्य उत्कर्षसमवदिति । नेदं स्वसा
A
mp