________________
Shri Mahavir Jain Aradhana Kendra
२६०
www.kobatirth.org
सटीकतार्किकरतायाम्
Acharya Shri Kailassagarsuri Gyanmandir
तुस्तु दृष्टान्ते साध्य हेत्वोर्व्यापकाभिमतस्यः धर्मस्यः पक्षे निवृत्त्युपलम्भः । साध्यापकर्षे बाधितविषयत्वं सत्प्रतिपक्षत्वं वा आरोप्यम् । हेत्वपकर्षे त्वसिद्धत्वं तदाभासायं साधारणमसाधारणं च दुष्टत्वमूलमुत्कसमावदूहनीयमिति ॥ ६ ॥
हेतास्तु यादृशं रूपं पक्षमात्रे विवक्षितम् । तद्रूपहेतुमान् साध्यः सपक्षोऽप्यन्यथा पुनः ॥ ७॥ भवेत् साधनवैकल्य मिति वर्ण्यसमादयः ।
पक्षवर्तिना हेतोर सिद्धार्थत्वादीनि रूपाणि विवक्षितानि सपक्षवर्तिनस्तु सिद्धार्थत्वादीनि । तानि पञ्चरूपाणि च रूपाणि वक्ष्यति । तत्र सपक्षविवक्षितरूपवद्धेतुमत्तया सिद्धस्य दृष्टान्तस्य पक्षमात्र विवक्षिध्यसाधकं बाधितविषयत्वात् सत्प्रतिपक्षत्वादसिडत्वाद्वेति जातिवाद्युक्तहेतवोऽपि न साध्यसाधका भवितुमहन्ति । प्रत्येकं तथाविधबाधा दियुक्तत्वादित्याद्यूहनीयम् । तथा व्यापकव्याप्य इत्यत्रापि न तु व्यापकाभासाभावार दिति व्यापत्याख्ययुक्त ङ्गहीनत्वं चोहनीयमित्यर्थः ॥ ६ ॥
अचित्यादनवसरेऽप्युत्थानवीजमाह । तत्र सपक्षविवक्षितेति । असिडार्थहेतुमान् उभयसाध्यसिडसाध्यधर्मसहितहेतुयुक्तः । एवं रूपान्तरेष्वतिप्रवृत्तसाध्यज्ञापनशक्तिमत्त्वा दिवक्ष्यमाणरूपचतुष्टययुक्तो हेतुः सपक्षे विद्यते वा न वा । आधे पक्षवत्पक्षोऽपि साध्यधर्मवत्त-: या वर्ण्यः स्याद् द्वितीये तथाविधहेतुमत्तया सपक्षः साध्यः स्यात् । अन्यथा साध्यसाधनवैकल्ययोरन्यतरप्रस
લૂક ર
For Private and Personal Use Only