________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
প্রান্তে।
प
yaneparee
neypremap
PAATHPage
BJP
स्वात्मात्मनारपि प्रत्यक्षताव्याकोप: स्यादिति कृतं খ্রিকার । লিলি ভ্রম যা লক্ষনীলা নিশ্লী দাসুস্কিনি অন্যান্য লিনা জুনি।। | লহ্মিাননানালিল্লায় গালিনি मीमांसाचार्याः । यथाहुः । भावः । नन्वजानकरणत्वे सत्यनुभूतित्वं तद्भविष्यति तच्चेतरव्यावृत्तमेवेत्याशा ज्ञानकरणानामनुमानादिसंविदा स्मृतेश्चाननुभूतेरात्मस्वात्मांशयोरव्याप्तिं किं न पश्यसीत्याशयेनाह । कृतमिति । निषेधार्थे ऽव्ययमेतत् । विस्तरेण साध्यं नास्तीत्यर्थः । गम्यमानसाधनक्रियां प्रति करणत्वात् तृतीया । तदुक्तं न्यासोद्योतेन । न केवलं श्रूयमाणैव क्रिया निमित्तं करणभावस्य अपि तु गम्यमाना पीति स्फुटीकृतं चैतदस्माभिः पच्चकाव्यादिटीकासु अलं महीपाल तव अमेणे१)त्यादौ । ननु विस्तरमनिच्छतो.किमनेनातिविलक्षणबहुपक्षोपन्यासेन दिङ्मानप्रदर्शनेनापि सुगमत्वादित्याशय मन्दानुग्रहार्थमित्याह । अनतिभेदा इति । अत्यन्तभेदरहिता अपीत्यर्थः । इतिशब्दः समाप्ता॥
तदेवं गुरुमतं निरस्येदानी परमगुरुभपादमतं निरसितुं तत्साहकमज्ञातचरेत्यादिश्लोकमर्थतो व्याचष्टे । अनधिगतेत्यादि । तथाभूतोऽन्यथात्वमप्राप्त इत्यर्थः। निश्चायकं निश्चयकरण मित्यर्थः । करणे कर्तृत्वोपचारात् ण्वुलूपत्ययः। क्रमात् पदत्रयेण स्मृतिविपर्ययतर्कसंशयानां व्यवच्छेदः । संग्रहस्थापरशब्दार्थक)माह। मीमांसाचार्या इति।
(१) रघुवंशे २ सर्ग। ... । (२) ५कारिकास्थस्यापरशब्दस्यार्यम् ।
For Private and Personal Use Only