________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
A
ndaaNDIGARHI
meenmATTERNMUNISAROKena
CIBE
सटीकताकिरक्षायाम् । तस्माद् दृढं यदुत्पन्नं न विसंवादमृच्छति । नानान्तरेण विज्ञानं तत्प्रमाणं प्रतीयताम्॥ हति।
तदपि न चतुरनमिव दृश्यते ।।
यादृच्छिकसंवादिनां दुष्टेन्द्रियाणां बाष्पादिত্মিহম্মুলাবিলিম্বিসুলাযছা। ভালার্জি क्यानां च प्रामाण्यापत्तेः । सकलवेदाप्रामाण्य प्रसडाच्च यत्र वचन जन्मनि वेदार्थस्य सवैरधिगतत्वेनानधिगतपूर्वकत्वाभावात् । अधिगतत्वसन्देहे ऽपि
अत्र कारिकां संवादयति। यथाहुः तस्मादिति।प्रागुक्तरीत्या प्रामाण्यस्य गुणसंवादार्थक्रियाज्ञानादिपरानपेक्षत्वादित्यर्थः । दृढमवधारणात्मकम् तेन तर्कसंशययोव्युदासः । उत्पन्न प्रथमात्पन्नमनधिगतार्थगोचरमित्यर्थः । तेन स्ट. त्यनुवादयोनिरासः । अथवा उत्पन्नमित्यनेनानुत्पत्तिलक्षणाप्रामाण्यनिरासः । न विसंवादमृच्छति ज्ञानान्तरेणेति विषयतथाभाव उक्तस्तेन विपर्ययपयदासः। विज्ञायते ऽननेति विज्ञानमिन्द्रियलिङ्गादि यद्विज्ञानकरणं तत्प्रमाणमिति प्रत्येतव्यमिति कारिकार्थः । तदेतत्सविनयसोचमिव निराचष्टे । तदपीति । चतस्रोऽस्रायो यस्य ।) तच्चतुरस्रं समीचीनमित्यर्थः । सुप्रातसुश्वेत्यादिना समासान्ते निपातः।
कुत इत्याशझ्यातिव्याप्तेरित्याह । यादृच्छिकसंवादिनामिति । कदाचित् तथाभूतार्थानामित्यर्थः । किंच कि जन्मान्तरे ऽप्यनधिगतत्वमियमेतस्मिन्नेव वा । आयें त्वव्याप्तिरित्याह । सकलेति। ननु जन्मान्तराधिगतिः सन्दि
(१) अन्नयोऽस्या - पा. घुः ।
H
AITINimummmm
m
m
mmmmonesiummimammemoratimes
For Private and Personal Use Only