________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
miummeenautaneoramm
mataudaramamundasesamethanesamana
ODERARMSADHIMIRECRUMASTRAMERARAMATIONavardanditanderpawRTHOURNIT
सटीकताकिकरतायाम् ।।
R
o
maniameroneenenews
metammanenntam
mnammimarwarivatendeANORNIRAHMAmarathuranARIDuramermaanasuAISH
maratisase
esapna
p
A
sunee
AN
स
स्वविषयभेदग्रहण इति चेत् । न पुत्वादिविषयলৰালুল চবি মুম্বানু। সুন্নাঘাৰ বা অলীলसापेक्षभेदप्रतीतरप्रत्यक्षता च स्यादिति ।।
निर्विकल्पकसंविदस्त्रितयव्यवहारानुगुण्यामावेन सप्तमः पक्षाऽपि न कक्षीकार्यः ।
अष्टममपि विकल्पं विकल्पयामः । किं तद्मान्तरमनुमानादिसंविदामस्ति वा न वेति । यदास्ति নানা জল্প মন্ত্রঃ। মাজাম্বিথা যন্ত্র - च्छेदनाभावेन वैयर्थं चापोत । यदि नास्ति तासा तत्राप्यनुमितेरुत्पत्तावेव लिङ्गज्ञानापेक्षा नार्थपरिच्छेद इनि सुवचत्वादित्याह । नेति । अव्याप्तिश्चापरा लगतीत्याह । असाधारणेति । स्थाण्वादिधर्मिविशेषावधारणस्य वकोटरादिविशेषज्ञानापेक्षत्वेन त्वदुक्तलक्षणायोगादित्यर्थः ।
सप्तमस्तु निर्विकल्पक एवाव्यास इत्याह । निर्विकल्पकेति । वेद्यवेदकवित्तिस्फुरणमात्रात्मकं तत्र तद्धिशेषोल्लेखिव्यवहारानुगुण्यायोगादिति भावः ।
अपमस्तुकादपि कष्ट इत्याशयेनाह । अममपीति। विकल्पयति। किं तदित्यादि । तस्य स्वरूपं यद्वा तवास्तु किं तु तदितराव्यावृत्तं तदितरव्यावृत्तं वा तावदेव बहीति भावः । अव्यावृत्तिपक्षे ऽतिव्याप्तिरित्याह । यद्यस्तीति । किं चास्मिन् पक्षे साक्षात्प्रतीतिरित्यत्र विशेष्यवद्रिशेषणस्थापि सर्वसंवित्साधारणत्वे विशेषणवैयर्थ च स्थादित्याह । साक्षात्वेति । द्वितीये त्वव्याप्तिरित्याह । यदि नास्तीति । व्याकोपो हानिः । तत्रापि तदभावादिति
For Private and Personal Use Only