________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
DRDHaRomantuIMIRIDWONDucwwammesavevanawwwwwwwewIOMINGERumaranaamanwaropappentanteracudaomaastammanmashanasauaamans
MORRHamromemaNDaredeo
INDI
DRONACONOMeesawenomenamaAIMENEWatreenawmartanumanANAMUNDROMETH
| মাথান্ধ মালালােচ্ছ । तत्वेन रक्तताप्रतीतो जपाकुसुमवत् साधनाभिमतगনীল খলীলা গ্রামঃ মানিলাকালিলিলীলাस्योपाधित्वव्यपदेश इति ॥ १३ ॥
उपाधिद्वैविध्यमाह। भवन्ति ते च द्विविधा निश्चिताः शङ्किता इतिष)
निर्णीताभयविशेषणवान् निश्चित उपाधिः । यथादाहतमेव निषिद्धत्वम् । उक्तयाविशेषणयोरन्यतरसदसदावशङ्कायां तु शङ्कित उपाधिः स्यात् । यथा मैत्रीगर्भत्वेन सप्तमगर्भस्य श्यामत्व साध्ये शाकायाहारपरिणतिः । पक्षभूते हि सप्तमगर्भ श्यामत्वोपाधः
उप समीपस्थे स्वधर्माधानादुपाधिरुच्यत इत्यर्थः ॥ १३॥
ननु सम्प्रति प्रकृतानुमानविभागप्रस्तावादुत्तरश्लोके बहुवचनानिर्देशः कथमत आह । उपाधीति ।
शहिताः सन्दिग्धा इत्यर्थः ।
तत्र निश्चितोपाधलक्षणमुदाहरणं चाह । निर्णीतेति । शङ्कितोपाधेरप्याह । उक्त योरिति । साधनाव्यापकत्वसाध्यव्यापकत्वयारित्यर्थः । गर्भस्य श्यामत्व इत्यनेन प्राणिश्यामत्व एवायमुपाधिन सर्वत्रेति सूचितम् । तेनेन्द्रनीलादिश्यामत्वे साध्यव्याप्तिमः इति चोचं गर्भश्रावण गलितम् । अस्य शवितोपाधित्वं कथामत आह । पक्षभूते हीति । ननु साधनाव्यापकत्वं सन्दिग्धं चेत् तस्या
(१) अषि-पा. A चुः ।
ARRIDHAR
For Private and Personal Use Only