________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
minutaraamanawwarwriTAMAADHiera
m
merowserna
maAO
R ANKINAammanmaduwoomaiOMHIRAWONaweluNNOIMOHINIMUNIORITAMARRITERATORamaina
जातिनिरूपणम् । तेरन्यस्मिन्नभिव्यक्तिलक्षणे कार्य प्रयता हेतुर्न भवति । कुतः सत एव शब्दस्यानुपलब्धिकारणापपत्तेहिं तथा स्यात् । न चास्यानुपलब्धिकारणं किञ्जिदদিন স্নানঘ্যাঙ্গানিনি কামঃ। মন জ্বাই: স্ন: স্মলসিদ্যহ্মঅলালনৰামলশী বিনি हेत्वसिद्धिपरिहारः सूत्राक्षरार्थः । निर्विशेषणस्य যালৰ মাৰিনি নাস্বিামঃ। কাৰি शेषणस्य न दोषमावहतीत्यविषयवृत्तित्वमुक्तमेव । दूषणस्य विषयो नानुक्त इत्यविषयवृत्तित्वं चार्थता दर्शितमिति ॥२६॥
जातेः समाङ्गानि दर्शयति । लक्ष्यं लक्षणमुत्थानं पातनावसरी फलम् । मूललित्यङ्गतासाम् । | নালি মছি মনিজানি ত্যাজিযলালিনি কানু तत्राह॥
तत्रोक्त लक्ष्यलक्षणे ॥ ३०॥ हेतुतया । आवरणादीत्यादिशब्देनायोग्यत्वमसंस्कार्यत्व च गृह्यते । न दोषमावहतीत्यविषयवृत्तित्वमिति । अत्रान्यथा स्वव्याघातप्रसङ्ग इति वाक्यमध्याहार्यम् । तात्पयतोऽस्य विषयवृत्तित्वमाह । उक्तमेवेति ॥ २९ ॥
जातेः सप्ताङ्गानीति । एवं चतुर्विशतिजातिरुक्ता इदानीं सकलजातिसाधारणानि सप्ताङ्गान्युद्दिशति मूलपद्यकार इत्यर्थः ॥ ३० ॥
GUNamompungapSNIINDunoamasummaNDATATUNRururamurauteneso
m
७५६
For Private and Personal Use Only